________________
%A4%%ASARKAR
भावार्थः कथानकादवसेयः, तच्चदम्-तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो, नाम सत्यवाहो होत्या, सो खितिपइडियातो नगरातो वाणिजेण वसंतपुरं पट्टितो घोसणं करेइ, जहा-जो मए सद्धिं जाइ तस्साहमुदंत वहामि, तंजहा-'खाणेण वा पाणेण वा वत्येण वा पत्तेण वा ओसहेण वा भेसजेण वा अण्णेण वा जो जेण विणा विसूरइ तेणंति, तं च सोऊण बहवे तडियकप्पडियादयो पयट्टा, विभासा जहा नायाधम्मकहासु दावद्दवनाए, नवरं इह तेण समं गच्छो साहूणं संपद्वितो, को पुण कालो!, चरमनिदायो, सो य सत्थो जाहे अडविमझं संपत्तो ताहे वासारत्तो जातो, ताहे
सो सत्यवाहो अतिदुग्गमा पंथत्तिकाऊण तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तमि ठिए सबो सत्यो ठिओ, जाहे याला ४ तेसिं तत्थडियाणं भोयणं निद्वियं ताहे ते कंदमूलफलाणि समुद्दिसिउमारद्धा, साहुणो दुहिआ जाया, जह कहवि अहा
पवत्ताणि लहंति ताहे गिण्हंति, एवं काले वच्चति थोवावसेसे वासारत्ते धणस्स चिंता जाया-को एत्थ सत्थे दुक्खि
तोत्ति ?, ताहे सरियं जहा मए समं साहुणो आगया तेसिं कंदाई न कप्पंतित्ति ते दुक्खिया महातवस्सिणो, तो तेसिं ४ कल्लं देमि, ततो पभाए ते निमंतिया, ते भणंति-जं अम्हं कप्पियं होज्जा तं गेण्हेजामो, तेण पुच्छियं-भय किं पुण ₹तुभं कप्पर !, साहहिं भणियं-जं अम्ह निमित्तमकयमकारियमसंकप्पियमहापवत्तातो पाकातो भिक्खामिचं, जइ वा घयं
वा गुलं वा एवमाइतं कप्पड़, ततो तेण साहूण फासुयं विउलंघयदाणं दिन्नं, सो य अहाउयं पालित्ता कालमासे कालं किच्चा तेण दाणफलेण उत्तरकुराए मणूसो जातो, ततो आउक्खए सोहम्मे कप्पे देवो उववन्नो, तत्तोऽवि चविऊणं इहेव जंबुद्दीवे अवरविदेहे गंधिलावइविजए वेयहपाए गंधारजणवए गंधसमिद्धे विजाहरनगरे अइबलरण्णो णचा, सयबलराइणो
Jain Education International
For Private & Personal use only
www.jainelibrary.org