SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ क त्पादाभिधानमन्यास्वप्यतीतासु एण्यासु चावसर्पिणीषु अयमेव न्याय इति ख्यापनार्थ, तस्य भरतस्य पिता ऋषभ नाथः तस्य च ऋषभनाथस्य गृहवासे आहार आसीद् असंस्कृत:-स्वभावसम्पन्न, भगवतो हि ऋषभस्वामिनो यावद् गृह वासस्तावद्देवेन्द्रादेशाद्देवा देवकुरुत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदसमुद्राच्च उदकमुपनीतवन्त इति ॥ अथ भरतचकवर्तिकाले कियत्यो दण्डनीतयः प्रावर्तिपन्तेत्यत आह परिहासणा उ पढमा, मंडलिवंधो उ होइ बीया उचारगछविछेयाई भरहस्स चउबिहा नीती।मू.भा.३ भरतस्य साम्राज्यानुभवनकाले चतुर्विधा दण्डनीतिरभूत्, तद्यथा-प्रथमा स्वल्पापराधविषया परिभाषणा-प्रागुक्तस्वरूपा भगवता आदिनाथेन प्रवर्तिता आसीत्, द्वितीया मण्डलिबन्धो-मण्डलिबन्धाख्या आदिनाथेनैव प्रवर्त्तिता, साऽपि किञ्चिन्महापराधविषया, तृतीया चारकलक्षणा भरतेन माणवकनिधि परिभाव्य प्रवर्जिता, सा गुरुतरापराधविषया, चतुर्थी छविच्छेदादिका, आदिशब्दाच्छिरःकर्त्तनादिपरिग्रहः, सा महापराधविषया भरतेनैव माणवकनिधेः प्रवर्तितेति *अन्ये तु चतम्रोऽप्येता दण्डनीतयो भरतेनैवोत्पादिता इति व्याचक्षते ॥अथ कोऽसौ भरतः, उच्यते-ऋषभनाथपुत्रः, अर्थ ऋषभनाथ एव कोऽसाविति तद्वक्तव्यतामाह, अथवा प्रतिपादितः कुलकरवंशः, इदानी प्रासूचित इक्ष्वाकुवंशः प्रति-I पाद्यते, सच ऋषभनाथपभव इति वक्तव्यतामाह भाभी विणीयभूमी मरुदेवी उत्तरा असाहाय। राया य वयरनाभो बिमाण सबसिद्धातो ॥१६७॥ दर्य नियुक्तिगाथा प्रभूतार्थप्रतिपादिका अस्यां च प्रतिपदं कियाध्याहार: कार्यः, सचेत्नाभिरिति-नाभिनाम AMARववार आ. २७ कम Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy