________________
उपोदात- नियुक्तिः
षट् च खियो नागेधूपपन्नाः, शेषाणामिहानभिधानमेवेति, एका सप्तमी मरुदेवी नामे पत्नी सिद्धि प्राधाः ॥ उकमुपपातद्वारम् , अधुना नीतिद्वारप्रतिपादनार्थमाह
धिकारः हकारे मक्कारे धिक्कारे चेव दंडनीतीओ।वोच्छं तासि विसेसं जहक्कम आनुपुबीए ॥ १६४ ॥
गा.१६१इकारो मक्कारो धिक्कारश्चेति कुलकराणां दण्डनीतयः, ततो वक्ष्ये 'तासां' दण्डनीतीनां विशेष यथाक्रम, या यस्य तांद तस्य वक्ष्य इति भावः, तामपि तथा वक्ष्ये आनुपूा-परिपाट्या, विमलवाहनादारभ्य क्रमेणेति यावत्॥प्रतिज्ञातमेव करोतिप्रढमबिइयाण पढमा तइयचउत्थाण अहिणवा बिइया।पंचम छहस्स य सत्तमस्स तइया अहिणवाओ ॥१६॥
प्रथमद्वितीययोः सूत्रे द्वित्त्वेऽपि बहुवचनं प्राकृतत्वात् कुलकरयोः प्रथमा हकारलक्षणा दण्डनीतिः, तृतीयचतुर्थयो-यशव्यभिचन्द्राख्ययोः कुलकरयोरभिनवा द्वितीया-मकारलक्षणा दण्डनीतिः, किमुक्तं भवति ?-स्वल्पापराधे प्रथमया दण्डः क्रियते, महापराधे द्वितीययेति, तथा पश्चमषष्ठयोः सप्तमस्य च तृतीया-धिक्कारख्या अभिनवा, एषा उत्कृष्टा द्वितीया मध्यमा प्रथमा जघन्या ॥ एताश्च तिस्रोऽपि लघुमध्यमोत्कृष्टापराधेषु यथाक्रमं प्रवर्तिता इति ॥ सेसाउ दंडनीती माणवगनिहीउ होइ भरहस्स । उसभस्स गिहावासे असक्कतो आसि आहारो ॥ १६६ ॥
शेषा तु-चारकच्छविच्छेदलक्षणा दण्डनीतिर्भरतस्य माणवकनिधेः सकाशाद्भवति, इयमत्र भावना-कोपाविष्कर-४१५६॥ रणे नरे इतः स्थानान्मा यासीरित्येवं यत्परिभाषणं यश्च मण्डलिबन्धो यथा नोऽस्मात्प्रदेशाद् गन्तव्यमित्येवंरूपे द्वे दण्डनीती भगवता ऋषभस्वामिना प्रवर्तिते चारकच्छविच्छेदाख्ये च द्वे दण्डनीती भरतेन माणवकनिधेरिति, इदं च नीत्यु
CACAGARCACANCY
5
GAR
Jain Education
temale
For Private & Personal use only
Kamw.jainelibrary.org