SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Jain Education International जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिल्लट्ठतिभागे कुलगरकालं वियाणाहि ॥ १६० ॥ • यद्यस्य कुलकरस्वायुस्तत् खलु दशभागान् समं विभज्य मध्यमेऽष्टभागात्मके त्रिभागे कुलकरकालं विजानीहि ॥ अमुमेवार्थे प्रकटयन्नाह - पढमो य कुमार भागो चरिमो य बुहुभावम्मि । ते पयणुपेज्जदोसा सवे देवेसु उववन्ना ॥ १६९ ॥ तेषां दशानां भागानां मध्ये प्रथमो भागः कुमारत्वे भवति, चरमो वृद्धभावे, शेषा मध्यमा अष्टौ भागाः कुलकरकाल इति । गतं भागद्वारम् उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम-रागो द्वेषः प्रसिद्धः । सर्वे विमलवाहनादयो देवेषूपपन्नाः ॥ तत्र न ज्ञायते केषु देवेषूपपन्ना इत्यत आह 1 दो चैव सुवणेसुं उयहिकुमारेसु होंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥ १६२ ॥ विमलवाहनचक्षुष्मदभिधानौ सुपर्णेषु देवेषूत्पन्नौ द्वावेव च यशस्वि-अभिचन्द्राख्यावुदधिकुमारेषु भवतः, | द्वौ प्रसेनजिन्मस्देवाख्यौ द्वीपकुमारेषु, एको नाभिनामा सप्तमकुलकरो नागेषूपपन्नः ॥ सम्प्रति कुलकरस्त्रीणां हस्तिनां चोपपातमभिधित्सुराह - at इत्पी छत्थितो नागकुमारेसु होंति उबवना । एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती ॥ हस्तिनः सप्तापि षट् च स्त्रियः चन्द्रयशःप्रभृतयो नागकुमारेषूपपन्नाः, अन्ये तु प्रतिपादयन्ति - एक For Private & Personal Use Only १६३ ॥ एव हस्ती www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy