SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ उपोदात भाग एवायुः, ततो द्वितीयस्थासङ्ख्येयाः, पत्योपमासधेयभागा इति वाक्यशेषः, एवं चानुपा हीनं शेषाणामायुक कुलकरा. द्रष्टव्यं, तावद्यावत्सायानि पूर्वाणि नाभेरायुष्कमित्यविरुद्धेयं व्याख्या, अपरे व्याचक्षते-प्रथमस्यायुः पल्योपमदश |धिकार: भागः ततोऽसोया इति-शेषाणां समुदितानां पल्योपमासोयभागाः, किमुक्कं भवति -द्वितीयस्य पल्योपमासङ्ख्येय दागा.१५५. |भाग आयुः शेषाणां तत एवासङ्ख्येयभागोऽसङ्ख्येयभागः पात्यते तावद्यावन्नाभेरसोयानि पूर्वाणि, तदेतदपव्याख्यानं, कथमिति चेत्, उच्यते, इह पल्योपमाष्टभागे अशेषकुलकराणामुत्पत्तिः, 'पलितोवमट्ठभागे सेसंमि य कुलगरुप्पत्ती' इति वचनात् , तत्र पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागः पञ्च चत्वारिंशदागाः, तत्रापि प्रथमस्य विमलवाहनस्यायुः पल्योपमदशभागः, ततश्चत्वारश्चत्वारिंशद्भागास्तदायुषि गताः, शेष एक: पल्योपमस्य चत्वादारिंशत्तमः सोयो भागोऽवतिष्ठते, स च चक्षुष्मदादिगतैः पञ्चभिरसङ्ख्यभागैर्न पूर्यते इत्यपव्याख्या, अथ अत एव | नाभेरसोयानि पूर्वाण्यायुष्कमुक्तमिति, इदमयुक्तं तूकं, यतो मरुदेव्याः सोयानि वर्षाण्यायुः, असङ्ख्येयवर्षायुषां केवलज्ञानाभावात् , ततो नाभेः सयेयवर्षायुष्कत्वमेव, कुलकराणां कुलकरपलीनां च समानायुष्कत्वात् ॥ तथा चाह जंघेव आउयं कुलगराण तं चेव होइ तासिंपि । जं पढमगस्स आउं तावइयं होइ हथिस्स ॥ १५९॥ यदेवायुष्कं कुलकराणां प्रागुक्तं तदेव भवति तासामपि-कुलगराङ्गनानां, सङ्ख्यासाम्याच्च तदेवेत्यभिधीयते, यावता ॥१५५॥ प्रत्येकं भिन्नमेव प्राणिनामायुः। तथा यत्प्रथमस्य कुलकरस्य-विमलवाहनाख्यस्यायुस्तावदेव भवति हस्तिना, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यम् ॥सम्प्रति भागद्वारं वकन्यं, यथा का कस्य सर्वायुके कुलकर काल इति, तत्रेदमाह Jain Education Inter For Private & Personal use only aXIMiw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy