________________
चक्खुम जसमं च पसेणई य एए पियंगुवण्णाभा। अमिचंदोससिगोरो निम्मलकणगप्पमा सेसा ॥१५॥ ६ चक्षुष्मान यशस्वी प्रसेनजित्, एते द्वितीयतृतीयपश्चमाः 'प्रियङ्गुवर्णाभा' प्रियङ्गुवर्ण इवामा-छाया येषां ते तथाप्रियकश्यामाः, अभिचन्द्रश्चतुर्थः कुलकरः शशिव गौरः, निर्मलकनकवत् प्रभा-छाया येषां ते तथा शेषा-विमलवाहनमरुदेवनाभयः॥ गतं वर्णेद्वारं, स्त्रीद्वारप्रतिपादनार्थमाह
चंदजस चंदकंता सुरूव पडिरूव चक्खुकंता य । सिरिकता मरुदेवी कुलगरपत्तीण नामाई ॥ १५६ ॥ विमलवाहनस्य पत्नी चन्द्रयशाश्चक्षुष्मतश्च चन्द्रकान्ता, यशस्विनः सुरूपा, अभिचन्द्रस्य प्रतिरूपा, प्रसेनजितश्चक्षु:कान्ता मरुदेवस्य श्रीकान्ता, नाभर्मरुदेवी, इमानि यथाक्रम कुलकरपत्नीनां नामानि ॥ एताश्च संहननादिभिः कुलकर. तुल्या एव द्रष्टव्याः, यत आह
संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं । वण्णण एगवण्णा सबाओ पियंगुवण्णातो ॥ १५७॥ संहनन संस्थानमुच्चैस्त्वं चैव कुलकरैरात्मीयरात्मीयैः सम-अनुरूपमासामधिकृतस्त्रीणां, नवरं प्रमाणेन ईपन्यूना इति सम्प्रदायः, तथा वर्णेन सर्वा अप्येकवर्णाः प्रियङ्गवर्णा इति ॥ गतं खीद्वारम्, इदानीमायुारमाह
पलितोवमदसभागो पढमस्साउं ततो असंखेजा। ते याणपुविहीणा पुवा नाभिस्स संखिजा ॥ १५८ ॥ प्रथमस्य-विमलवाहनस्यायुः पल्योपमदशभागः, तदनन्तरमन्येषां चक्षुष्मदादीनामसोयानि पूर्वाणीति सम्बध्यते, तान्यपि चानुपूा-क्रमेण हीनानि, नामेस्तु साधेयानि पूर्वाण्यायुष्कमिति, अन्ये तु व्याचक्षवे-प्रथमस्य पल्योपमदश-I
Jain Education Intem
For Private & Personal use only
Panjainelibrary.org