SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥१५४॥ Jain Education Interna मे वरं छिन्नं होतं, न य एरिसं विडंबणं पाविन्तोति, एवं बहुकालं हक्कारदंडो अणुवत्तितो, तस्स य चंदजसा भज्जा, तीए समं भोगे भुञ्जंतस्स अवरं मिहुणं जायं, तस्सवि कालंतरेण अवरं, एवं ते एगवंसंमि सत्त कुलगरा उप्पन्ना, पूर्वभवाः खल्वमीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् ॥ व्याख्यातं पूर्वभवजन्मरूपं द्वारद्वयं, सम्प्रति कुलकरनामप्रतिपादनार्थमाह पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो य पसेणइए मरुदेवे चैव नाभी य ॥ १५२ ॥ प्रथमोऽत्र विमलवाहनो द्वितीयश्चक्षुष्मान् तृतीयो यशस्वी चतुर्थोऽभिचन्द्रः पञ्चमः प्रसेनजित् षष्ठो मरुदेवः सप्तमो नाभिरिति ॥ गतं नामद्वारम् अधुना प्रमाणद्वारावयवार्थमभिधित्सुराह नव धणुयाई पढो अट्ठ य सत्तद्धसत्तमाई च । छच्चेव अद्धछट्ठा, पंचसया पण्णवीसाओ ॥ १५३ ॥ प्रथमो विमलवाहन उच्चैस्त्वेन नव धनुःशतानि द्वितीयश्चक्षुष्मान् अष्टौ ८०० तृतीयो यशस्वी सप्त ७०० चतुर्थोऽभिचन्द्रोऽर्द्धसप्तमानि धनुःशतानि ६५० पञ्चमः प्रसेनजित् षट् ६०० पष्ठो मरुदेवोऽर्द्धषष्ठानि धनुःशतानि ५५० सप्तमो नाभिः पञ्चविंशत्यधिकानि पञ्चधनुः शतानि ५२५ ॥ गतं प्रमाणद्वारम् अधुना संहननसंस्थानप्रतिपादनार्थमाहवज्जरिसभसंघयणा समचउरंसा य होंति संठाणे । वण्णंपि य वोच्छामि पत्तेयं जस्स जो आसी ॥ १५४ ॥ सर्व एव विमलवाहनादयो वज्रर्षभसंहननाः संस्थाने च चिन्त्यमाने समचतुरत्राश्च भवन्ति, वर्णद्वारसम्बन्धाभिधानार्थमाह- 'वण्णंपी' त्यादि, वर्णमपि च वक्ष्ये प्रत्येकं च यस्य य आसीत् इति ॥ प्रतिज्ञातमेव निर्वाहयति For Private & Personal Use Only कुलकराधिकारः गा. १५२१५४ ॥१५४॥ w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy