________________
उपोदाते
नोआगमद्रव्यम
लम्
SANSAR
रन भव्यचरीरव्यमङ्गलं, उभवमपि च नोमागमतो द्रव्यमङ्गलं सर्वथा आगमरहितत्वात् , अत एव सर्वनिषेधवाची नोवब्दोऽत्र प्रतिपत्तव्यः, ज्ञशरीरभव्यशरीरव्यतिरिकं तु द्रव्यमङ्गलं जिनप्रणीतप्रत्युपेक्षणादिक्रियां कुर्वन् अनुपयुक्त। साध्वादिः, किया हि प्रत्युपेक्षणादिका हस्तपादादिव्यापारविशेषरूपा, ततोऽसावागमो न भवति, आगमस्य ज्ञानत्वात, शरीरादिचेष्टायास्तु तद्विपरीतत्वात् , तामपि यधुपयुक्तः करोति ततोऽसौ भावमङ्गलं भवति, अनुपयुक्तरस सा द्रव्यं 'अनुप-3 बोयो द्रव्य मिति वचनात्, ततःक्रियायाः द्रव्यत्वादनागमत्वाच्च तां कुर्वन् साध्वादिरभेदोपचारात् नोआगमतो शरीरभव्यशरीरध्यतिरिकं द्रव्यमङ्गलं, अत्रापि सर्वनिषेधवाची नोशब्दः, उक्तं च-"जाणयभवसरीराइरित्तमिह दवमंगलं होह। या मझल्ला किरिआ तं कुणमाणो अणुवउत्तो ॥१॥' (भा० ४६) अथवा यत् भूतचरणकरणपरिणाम तन्नोआगमतो प्रथरीरद्रव्यमङ्गलवत् भूतभावमङ्गलत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं, यदपि बालकशरीरं चरणकरण कियापरिणामयोग्यं तदपि प्रागुकभव्यशरीरद्रव्यमङ्गलबत् भाविभावमङ्गलत्वात् ज्ञशरीरभव्यशरीरव्यतिरिकं द्रव्यमङ्गलं, प्रागुके हि नोमागमतो ज्ञशरीरभव्यशरीरे द्रव्यमङ्गले भूतभाविज्ञानपरिणामापेक्षे, चरणकरणक्रियापरिणामस्तु ज्ञानपरिणामाग्रिम इति शरीरभन्यशरीरव्यतिरिक्तता, यदिवा स्वभावत एव शोभनवर्णादिगुणं सुवर्णादि तत् ज्ञशरीरमवशरीरब्यतिरिकं द्रव्यमङ्गलं, आह च भाष्यकृत्- “जं भूयभावमङ्गलपरिणामं तस्स वा जयं जोग्गं । जं वा पहावसोहणवण्याइगुणं सुवण्णाई ॥१॥ तंपि यहु भावमङ्गगलकारणओ मङ्गलंति निद्दिडं। नोआगमओ दवं मागमरिहितोत्तिजं भणियं ॥२॥(भा०४७ ४८) अत्र जं भूयभावमङ्गलंति यत् भूतचरणकरणक्रियापरिणाम
Jain Education
For Private & Personal Use Only
AIMw.jainelibrary.org