SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ECAKACCXCX चहऊण देवलोगा इह चेव य भारहमि वासंमि । इक्खागकुले जातो उसमसुयसुतो मरीइत्ति ।। १४५॥ 5 ततो देवलोकात् स्वायुम्क्षये च्युत्वा इहैव भारतवर्षे इक्ष्वाकुकुले जातः-उत्पन्न ऋषभसुतसुतो मरीचिः, ऋषभपौत्र इत्यर्थः ॥ यतश्चैवमतःइक्खागुकुले जातो इक्खागुकुलस्स होइ उप्पत्ती। कुलगरवंसे तीए भरहस्स सुओ मरीइत्ति ॥ १४६ ॥ इक्ष्वाकृणां कुलं इक्ष्वाकुकुलं तस्मिन् जात:-उत्पन्नोभरतस्य सुतो, मरीचिरिति योगः, तत्र सामान्येन ऋषभपौत्रत्वा| भिधाने सतीदं विशेषाभिधानमदुष्टमेव, सामान्याभिधाने सति सर्वत्रापि विशेषाभिधानस्य दर्शनात्, स च इक्ष्वाकुकुले | जातः कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः-प्रवाहस्तस्मिन्नतिक्रान्ते, यतश्चैवमत ईक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति शेषः, तत्र कुलकरवंशेऽतीते इत्युक्तमतः प्रथमं कुलकराणामेवोत्पत्तिं प्रतिपिपादयिषुयस्मिन् काले क्षेत्रे च तत्प्रभवस्तदुपदर्शनार्थमिदमाह ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे । पलितोवमट्ठभागे सेसंमि य कुलगरुप्पत्ती ॥१४७॥18 अद्धभरहमज्झिल्लतिभागे गंगसिंधुमझमि । एत्थ बहमझदेसे उप्पन्ना कुलगरा सत्त ॥ १४८॥ । __ अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा-सुषमदुष्पमाभिधाना तस्या यः पश्चिमो भागः तस्मिन्, कियन्मात्रे इत्याह-पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिः, अभूदिति वाक्यशेषः, कुत्रेत्यत आह-अद्धभरतमध्यत्रिभागे, किंविशिष्टे इत्याह--गङ्गासिन्धुमध्येऽत्र, एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्यदेशे, न तु पर्यन्तेषु, *%AA%CACANCC एत्य बहुमजलता तस्या या पाच कुत्रेत्यत आत पर्यन्तेषु, ACARAM Jain Education interno For Private & Personal Use Only w .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy