________________
उपोद्घातनिर्युक्तिः
॥१५२॥
Jain Education Intern
अडविपंथेण मज्झहदिवसकाले तण्हाए छुहाए य पारद्वा तं देषं गया जत्य सो सगडसंनिवेसो, सो य बलाहिओ ते पासित्ता महंतं संवेगमावन्नो भाइ - अहो इमे साहुणो अदेसिया तत्रस्सिणो अडविमणुपविट्ठा, तेर्सि सो परमभन्त्तीए | विउलं असणपाणं दाऊण आह-एह भगवं ! जेण पंथे समवतारेमि, पुरतो संपत्थितो, ताहे तेऽवि साहुणो तस्सेव मग्गेण अणुगच्छन्ति, ततो गुरू तस्स धम्मं कहेउमारद्धो, सो तस्सुत्रगतो, ततो पंथं समोयारित्ता नियत्तो, ते पत्ता सदेसं, सो पुण १ अविरयसम्मद्दिही कालं काऊण सोहम्मे कप्पे पलितोवमट्ठिइतो देवो जातो ॥ एतदेवोपदर्शयन् गाथाद्वयमन्तर्भाष्यकृदाहअवरविदेहे गामस्स चिंतगो रायदारुवणगमणं । साहू भिक्खनिमित्तं सत्था हीणे तहिं पासे ॥ मू. भाष्यं १ ॥ दाsन्न पंथ नयणं, अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे उववन्नो पलियाउ सुरो महिहीतो ॥ मू. भा. २ ॥ अपरविदेहे ग्रामस्य चिन्तको 'रायदारुवणगमण' मिति अत्र निमित्तशब्दलोपो द्रष्टव्यो राजदारुनिमित्तं तस्य वनगमनं, सुसाधून् भिक्षानिमित्तं सार्थाष्टान् तत्र दृष्टवान्, ततोऽनुकम्पया - परमभक्त्या दानं अन्नपानस्य, नयनं - प्रापणं पथि, तदनन्तरं गुरोः कथनं, ततः सम्यत्वप्राप्तिः, तत्प्रभावान्मृत्वाऽसौ सौधर्म्मदेवलोके उत्पन्नः पल्योपमायुः सुरो महर्द्धिक इति ॥
लढूण य सम्मतं अणुकंपाऍ सो सुविहियाणं । भासुरवरबोंदिधरो देवो वेमाणितो जातो ॥ १४४ ॥ स ग्रामचिन्तकः सुविहितानामनुकम्पया - परमभक्त्या तेभ्यः सम्यक्त्वं लब्ध्वा च भास्वरां-दीप्तिमतीं वरां- प्रधानां बन्दी - तनुं धारयतीति भास्वरवरबोंन्दिधरः देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥
For Private & Personal Use Only
श्रीवीरस्य सम्यक्तवं
देवत्वं च गा. १४३
१४४
भा. १-२
॥१५२॥
ww.jainelibrary.org