________________
Sach**
*
**
द्विनिर्गम इति, मावस्य निर्गमो यथा पुद्गलाद्वर्णादिविशेषस्य, जीवात्कोधादिपरिणामस्योत्पत्तिरिति, एष एव तुनन्द एक-5 कारार्थः निर्गमस्य निक्षेपः षडियो भवतीति ॥ एवं शिष्यमतिप्रकाशार्थ प्रसङ्गतोऽनेका निर्गम उत्कोऽत्र तु प्रशस्तभावनिर्गममात्रेणाप्रशस्तभावापगममात्रेण चाधिकारः, यदिवा शेरैरपि द्रव्यादिभिस्तदङ्गत्वादधिकारः, तत्र द्रव्यं भगवान् वर्द्धमानस्वामी क्षेत्रं महासेनवनं कालः प्रमाणकालो भावश्च पुरुषो वर्द्धमानस्वामिरूपः, एतानि सामायिकरूपप्रशस्तभावनिर्गमाङ्गानि, उक्तं च-“वीरो दवं खेत्तं महसेणवणं पमाणकालो या भावो य भावपुरिसो समासतो निम्गमगाई ॥१॥ सामइयं वीरातो महसेणवणे पमाणकाले य । भावपुरिसा हि भावे विणिग्गमो वक्खमाणोऽयं ॥२॥" (वि.१५४५-६) अत्र वक्ष्यमाणो भावः-सामायिकलक्षणः। एतच्च सर्व भगवन्महावीरलक्षणद्रव्याधीनमतस्तस्यैव प्रथमतो | मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह- (प्रन्थानं ६०००)
पंथं किर देसित्ता साहणं अडवि विप्पणहाणं । सम्मत्तपढमलंभो बोद्धयो बदमाणस्स ॥१४३॥ पन्थानं 'किले त्याप्तवादे देशयित्वा-कथयित्वा साधुभ्यः, सूत्रे षष्ठी प्राकृतत्वात, 'अडवित्ति प्राकृतत्वादेवात्र सप्तम्या लोपः, अटव्यां पथो विप्रनष्टेभ्यः-परिचष्टेभ्यः, पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्द्धमानस्येति गाथाक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदम्-अवरविदेहे एगम्मि गामे बला-1 हितो, सो व रायाएसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इतो य साहूणो मग्गं पवना सत्येण समं वचंति, सत्ये मावासिए भिक्खं पविद्या, सत्यो गतो, ते मग्गतो पहाविया, अयाणंता मुल्ला, मुहदिसा पंथं बवाणंठा लेण
Jain Education International
For Private & Personal use only
www.jainelibrary.org