SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ उपोद्धात- नियुक्तिः HEN ॥१५॥ *-*% % - यथा भूमेर्वाष्पस्य, तथा मिश्रात् सचित्तस्य यथा देहात्कृमः, देहस्य मित्रता तद्गतकेशनसाद्यवयवानामचिचत्वात् शेरल निर्गमतु सचित्तत्वात् , मिश्रान्मिश्रस्य यथा स्त्रीदेहाद् गर्भस्य, मिश्रादचित्तस्य यथा देहाद्विष्ठायाः, उक्कंच-"पभवो सचिचातो । स्वरूपं भूमेरंकुरपयंगवफाई । किमिगन्भसोणियाई मीसातो थीसरीरातो ॥१॥" (वि.१५३५) अचिचात्सचित्तस्य यथा काष्ठा- गा. १४२ स्कृमिकस्य, अचित्तान्मिश्रस्य यथा काष्ठाद् घुणकस्य, तस्य मिश्रता पक्षाद्यवयवानामचिचत्वाद्, अचित्तादचित्तस्य यथा| काष्ठात् घुणचूर्णस्य, अथवाऽत्र चतुभङ्गिका, तद्यथा-द्रव्यात् द्रव्यस्य द्रव्याणां वा द्रव्येभ्यो वा द्रव्यस्य द्रव्याणामिति, तब द्रव्यात् द्रव्यस्य यथा एकस्माद्रूपकात् कलान्तरप्रयुक्तादेकस्य रूपकस्य विनिर्गमः, आह च चूर्णिकृत्-"दबतो दबस्स | जहा रूवातो पउत्तातो रूवतो चेव जातो" इति, द्रव्यात् द्रव्याणां वा यथा एकस्मादेव रूपकात् कलान्तरप्रयुक्तात प्रभूतकालातिक्रमेण प्रभूतानां रूपकाणां सम्भवः, द्रव्येभ्यो द्रव्यस्य यथा प्रभूतेभ्यो रूपकेभ्यः कलान्तरप्रयुक्तेभ्यः स्वल्पदिनमध्ये एकस्य रूपकस्य सम्भवः, द्रव्येभ्यो द्रव्याणां यथा प्रभूतेभ्यो रूपकेभ्यः कलान्तरप्रयुक्तभ्यः प्रभूतकालातिमेष प्रभूतानां रूपकाणां सम्भवः, तथा क्षेत्रात् क्षेत्रस्य वा निर्गमः क्षेत्रनिर्गमः, तत्र क्षेत्राद्विनिर्गमो यथा अधोलोकक्षेत्राद्विनिर्गत्य जीवस्ति॥र्यग्लोके समागत इत्यादि, क्षेत्रस्य विनिर्गमो यथा राजकुलालब्धममुकं क्षेत्रमिति, कालात्कालस्य वा निर्गमः कालनिर्गमः, | तत्र कालान्निर्गमो यथा दुर्भिक्षानिस्तरणं, यदिवा बालकालाद्विनिर्गतो देवदत्त इति, कालस्य विनिर्गमो यथा वसन्तस्य सम्पति निर्गम इति, निर्गमो नाम उत्पादः, अथवा कालो द्रव्यधर्मो वनारूपत्वाचस्व निगमो द्रव्यात् । तथा भावाझावस्य वा निर्मामो भावनिर्गमः, तत्र भावाद्विनिर्गमो यथा पुद्गलस्य वर्णादिविशेषात् जीवख वा क्रोधादिपरिणामा % + 91 www.jainelibrary.org lain Education Inter For Private & Personal Use Only
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy