SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ इति विशेषः, तत्र नामनिर्देशो यस्य निर्देश इति नाम क्रियते, नानो वा निर्देशो यथाऽयं जिनभद्र इत्याद्यमिधानविशेषभणनं, निर्देशः स्थाप्यमानः स्थापनानिर्देशः, स्थापनाया विशेषाभिधानं वा स्थापनानिर्देशो, यथेयं कामदेवस्य स्थापनेति, यत्तु सामान्येन देवताया इयं स्थापनेत्यभिधानं स स्थापनोद्देश इति, द्रव्यस्यापि त्रिविधस्य सचित्तादेर्यद्विशिष्टमभिधानं स द्रव्यनिर्देशः, तत्र सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तद्रव्यविशेषस्य यथा अयं दण्ड इत्यादि, मिश्रद्रव्यविशेषस्य यथाऽयं रथोऽश्वयुक्त इत्यादि, तेन सचित्तादिद्रव्यविशेषेण निर्देशो यथा गोमानित्यादि, क्षेत्रस्य निर्देशो यथा इदं भरतक्षेत्रम्, अयं मगधाजनपद इत्यादि, क्षेत्रेण निर्देशो यथाऽयं भारत: मागधः सौराष्ट्रक इत्यादि, कालस्य निर्देशो यथा अयं हेमन्तोऽयं वसन्त इत्यादि, कालेन निर्देशो यथाऽयं शारदः सांवत्सरिकः प्रावृषेण्य इत्यादि, समासनिर्देशोऽङ्गश्रुतस्कन्धाध्ययनविषयभेदात् त्रिधा, तत्राङ्गरूपसमासस्य निर्देशोऽयमाचारः इदं सूत्रकृताङ्गमित्यादि, अङ्गसमासेन निर्देशो यथा तदध्ययनात् तदर्थवेदनाद्वा अयमाचारवाना चारधर इत्यादि, श्रुतस्कन्धसमासस्य निर्देशो यथाऽयमावश्यकश्रुतस्कन्धः, श्रुतस्कन्धसमासेन निर्देशो यथाऽयमावलश्यकसूत्रार्थधर इति, अध्ययनसमासस्य निर्देशो यथा-इदं सामायिकाध्यनमाचाराने प्रथममध्ययन शस्त्रपरिज्ञा इत्यादि, अध्ययनसमासेन निर्देशो यथाऽयं सामायिकसूत्रार्थधर इत्यादि, उद्देशस्य निर्देशो यथा भगवत्यां पुगलोद्देशक इत्यादि, उद्देशेन निर्देशो यथाऽयं प्रथमोद्देशकसूत्रार्थधरो द्वितीयोद्देशकसूत्रार्थधर इति, भावस्य निर्देशो-भावव्यत्यभिधानं, यथाऽयमौदयिको भाव इति, भावेन निहें शो पथाऽयमौदयिकमाववान् कोधी मानीत्यादि, इह तु समासोद्देशनिर्दे SSCLOSSOSAURUS Jain Education Inten For Private & Personal use only Dilliww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy