SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ h उपोदात-18 सम्पति सिंहासने, चूते कोकिलो वने मयूर इत्यादि, एवं क्षेत्रस्य क्षेत्रेण क्षेत्रे वा उद्देशः क्षेत्रोद्देशों वकन्या, तत्र क्षेत्रस्योदेशो का उद्देशे में नियुक्तिः यथा इदं क्षेत्रमिति, क्षेत्रेणोद्देशो यथा क्षेत्री क्षेत्रपतिः, क्षेत्रे उद्देशो यथा क्षेत्रे जात क्षेत्रजमित्यादि, तथा कालत्य कालेन दाः (6) काले वा उद्देशः कालोद्देशः, तत्र कालस्योद्देशो यथा अर्य काल इति, कालेनोद्देशो यथा इदं कालातिक्रान्तम्, अथवानोऽपि ॥१४८॥ इदं कालप्राप्तमिति, काले उद्देशो यथा काले जातं काले आगतमित्यादि, समासः-सक्षेपः तद्विषय उद्देशः समासोद्देशः, सच त्रिविधः-अङ्गश्रुतस्कन्धाध्ययनभेदात्, तद्यथा-अङ्गसमासोद्देशः श्रुतस्कन्धसमासोद्देशः अध्ययनसमासोद्देशश्च . तत्राङ्गसमासोद्देशो द्विधा-अङ्गसमासस्योद्देशो अङ्गसमासेन वोद्देशः, तत्रागसमासस्योद्देशो यथा इदमङ्गमिति, अङ्गसमासेनोद्देशो यथा तदध्येता तदर्थज्ञो वा अङ्गीति, एवं श्रुतस्कन्धाध्ययनसमासोद्देशावपि वक्तव्यो, तत्र श्रुतस्कन्धस्योद्देशो यथा अयं श्रुतस्कन्ध इति, श्रुतस्कन्धेन समासोद्देशो यथा अयं तदध्ययनात् तदर्थवेदनाच्च श्रुतस्कन्धीति, एवमध्ययनसमासोदेशोऽप्युदाहर्तव्यः, तथा उद्देश:-अध्ययनविशेषः तस्योद्देश उद्देशोद्देशः, यथा अयमुद्देश इति, उद्देशेन वा उद्देश उद्दे. शोदेशः, यथा उद्देशाध्ययनादुद्देशार्थपरिज्ञानाद्वाऽयमुद्देशवानिति, तथा भावे-भावविषयश्च भवत्युद्देशोऽष्टमकः, एषोऽपि द्विधा-भावस्योद्देशो यथा अयं भाव इति, भावेनोद्देशो यथा भावीत्यादि ॥ अथोद्देशव्याख्यानेन निर्देशमप्यविदिशन्नाह एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायवो। अविसेसियमुद्देसो विसेसिओ होइ निदेसो॥१४॥ ven यथा अष्टविध उद्देश उक्ता एवमेव-तथा निर्देशोऽपि स द्वारगाथासूचितोऽष्टविधो भवति ज्ञातव्यः, सर्वथा साम्य[प्रतिषार्थमाह-किन्तु अविशेषितः सामान्यनामस्खापनादिविषय उद्देशो, विशेषितः नामस्थापनादिगोचरस्तु भवति निर्देश क Jain Education Inter For Private & Personal use only ___www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy