SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ तानिरास: उपोद्घात- पन्ननिक्षेपेऽध्ययनमिति निक्षिप्तं, नामनिष्पन्ननिक्षेपे सामायिकमिति, तत एवमपि तावभिहितावेव, किमर्थमनयोः पुनर-3/उद्देश्नादिनियुक्तिः भिधानमिति !, उच्यते, एतद्द्वारद्वयोक्तयोरेव प्रागनागतग्रहणं कृतं द्रष्टव्यं, तद्ग्रहणमन्तरेण द्वार चतुष्टयाधुपन्यासस्यैवा | सम्भवाद्, विषयाभावात् , अथवा प्रागभिधानमात्रमुक्तमिह त्वर्थानुगमद्धाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियते ॥१४७॥ 1४/ इत्यदोषः । आह-यद्येवं निर्गमो न वक्तव्यः, तस्यानुगमद्वार एव प्रतिपादितत्वात्, तथाहि-आत्मागम इति प्रागभिहितं, है ततस्तीर्थकरगणधरेभ्यो निर्गतमित्यवगतमेव, सत्यमेतत् , केवलमिह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, यथा कोऽसौ तीर्थकरः ? के वा गणधरा ? इति, तत्र वक्ष्यते-भगवान् वर्द्धमानस्वामी तीर्थकरो, गौतमादयो गणधराः, यथा चतेभ्यो विनिर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टं वक्ष्यते इति फलवान् निर्गमादिद्वारकलापोपन्यासः । & आह-यद्येवं लक्षणं न वक्तव्यं, यत उपक्रमद्वार एव नामद्वारे क्षायोपशमिके भावेऽवतारितं, प्रमाणद्वारे च जीवगुण प्रमाणे आगमे इति, सत्यमेतत् , केवलं तत्र निर्देशमात्रं कृतमिह तु प्रपश्चन व्याख्यानमित्यदोषः, अथवा तत्र श्रुतसामायिकस्यैव लक्षणमुक्तम् , इह चतुर्णामपि सामायिकानां लक्षणाभिधानमिति महान् विशेषः। अथ नयाः प्रमाणद्वार एवाभिहिताः स्वस्थाने च मूलद्वारे वक्ष्यमाणास्ततः किमिहोच्यन्ते ?, उच्यते, इह प्रमाणद्वारोक्ता एव व्याख्यायन्ते, यदिवा प्रमाणद्वाराधिकारात् तत्र प्रमाणभावमात्रमभिहितमिह तु स्वरूपावधारणमवतारो वा चिन्त्यते इत्यदोषः, एते * ॥१४७॥ |च सर्वे एव सामायिकसमुदायार्थमात्रविषयाः, न सूत्रविनियोगिनः, मूलद्वारोपन्यस्तास्तु नयास्तत्र व्याख्यानोपयोगिन एवेति मूलद्वारवक्ष्यमाणेभ्यो मेदः । ननु प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितं ततः किं सामायिक'-17 Jain Education Interez For Private & Personal use only T ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy