________________
+
IP'सव्यगय सम्म सुए परित्ते में पजवा सो' इत्यादिना, तथा कर्म-केन प्रकारेण सामायिकमवाप्क्ते इति वार्ष, तर
वक्ष्यति-'माणुस्सखेत्तजाई' इत्यादि, तथा कियच्चिरं कालं यावद् भवति सामायिकमिति वक, तत्र वक्ष्यति सम्मतस्स सुयस्स य छावट्ठी सागरोवमाइ ठिई' इत्यादि, तथा कतीति कियन्तः प्रतिपद्यमानकाः कियन्तो वा पूर्वप्रतिपन्ना इति वक्तव्यं, तथा च वक्ष्यति–'सम्मत्चदेसविरया पलियस्स असंखभागमित्ता उ' इत्यादि, 'संतर'न्ति सहान्तरेण वर्चते इति सान्तरं वक्तव्यं, किमुक्तं भवति ?-किं सामायिकं सान्तरं निरन्तरं वा, यदि सान्तरं ततः किंप्रमाणमन्तरमिति वकव्यं, वक्ष्यति च-कालमणंतं च सुए, अद्धापरियट्टतो य देसूणो' इत्यादि, 'अविरहित'मिति अविरहितं कियन्तं कालं प्रतिपद्यन्ते इति वक्तव्यं, तत्र वक्ष्यति-'सुयसम्मअगारीणं आवलियासंखभागमेत्ता उ' इत्यादि, तथा भवा इति कियतो भवान् यावत् खल्ववाप्यते सामायिकमिति प्रतिपाद्य, तत्र वक्ष्यति-'सम्मत्तदेसविरया, पलियस्सासंखभागमे-15 चाओ । अट्ठभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, ग्रहणमिति भावः, तत्र कियन्त आकर्षा एकस्मिन् भवे?, कियन्तो वाऽनेकभवेष्विति वक्तव्यं, तत्र वक्ष्यति-'तिण्ह सहसपुहत्तं सयप्पुहत्तं च होइ विरईए । एगभवे आगरिसा' इत्यादि, तथा स्पर्शना वकन्या, यथा कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीति, तत्र वक्ष्यति-सम्मत्तचरणसहिया सवं लोग फुसे निरवसेसं' इत्यादि, तथा निश्चिता उक्तिनिरुक्तिः वक्तव्या. साच-सम्महिही अमोहो सोही सम्भावदसणा बोही'
इत्यादिना वक्ष्यते, एषद्वारगाथाद्वयसमासार्थः॥ अवयवार्थ तु प्रतिद्वारं प्रपश्चेन नियुक्तिकृदेव वक्ष्यति, अत्र कवि दावाह-मनु प्रथममधयन सामायिक तस्यानुयोगदारचतुष्टयमिति प्रतिपादयता उद्देशनिर्देशाइकावेब, तथा ओपनि
PROM OLAPAL
-
Main Education Inter
i
For Private & Personal use only
ww.jainelibrary.org