________________
पोदात- छिड्डाह तत्य विट्ठी सुमरिंसु सरामि नेयाणि ॥ १॥ एमेण विसइ बीएम, नीइ कण्गेण चालिणी आह । धनोत्थ आह31
शिष्यपनियुक्तिः सेलो जं पविसइ नीइ वा तुब्मं ॥२॥" (कि.१४१३-४) तत एषोऽपि चालनीसमानो न योग्यः। चालनीप्रतिपक्षभूवं च
रीक्षायां वंशदलनिर्माफ्तिं तापसमाजनं, ततो हि विन्दुमात्रमपि जलं नववति, उक्तं च-"तावसखउरकविणयं चालणिपडिवक्खु न
शैलादिसबइ दवपि (वि.१४६५) ततस्तत्समानो योग्यः । सम्पति परिपूणकदृष्टान्तो माव्यते, परिपूणको नाम घृतक्षीरगालनं
दृष्टान्ताः सुगृहाभिधघटकाकुलायो का, तेन ह्याभीर्यो घृतं गालयन्ति, ततो यथा स परिपूणकः कचवरं धारयति घृतमुज्झति तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुञ्चति स परिपूणकसमानः, स चायोग्यः, आह च चूर्णिकृत्M“वक्खाणाइसु दोसं हिययंमि ठवेइ मुयइ गुणजालं । सो सीसो अ अजोग्गो भणितो परिपूणगसमाणो॥१॥"(नन्दीटीप्प.)
आह-सर्वशमतेअपि दोशः सम्भवन्तीत्यश्रद्धेयमेतत्, सत्यम्, उक्तमत्र भाष्यकृता-"सबसुप्पामना दोसा हुन संति * जिनमए केवि । अणुक्उत्तकहणं, अपत्तमासज्ज व हवंति॥१॥(वि.१४६६)" सम्प्रति हंसदृष्टान्तभावना-यथा हंसः
क्षीरमुदकमिश्रितमपि उदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोगादिसम्भवान् दोषान् अवधूय गुणानेव केवलानादत्ते स हंससमानः, स चैकान्तेन योग्यः, ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति !, येन क्षीरमेव है केवलमापिबति, न तदकमिति, उच्यते, जिह्वाया अम्लतेन कृर्चिकीभूय पृथग्भवनात्, उकंच-"अंवत्तणेण जीहाएँ, कूचिया ॥१४३॥ होइसीरमुदमंमिहंसो मुत्तूफ जलं आवियइपय तह सुसीसो (वि.१४६७) मोतूण दददोसे गुरुणोष्णुवउत्तभासिवाईएमेण्हइ गुणे बोलेकोम्बो समयसारस्सन्दीटी) दानी महिनयन्तभावना-यथा महिषो निषानखान
Jain Education Internet
For Private & Personal use only
H
w w.jainelibrary.org