SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ क्वल पाला भाव इति कथमस्य द्रव्यता', उक्कं च-"जइ नापमागमो तो कह दवं दषमागमो कह " भा०३०प.) इति, नैष दोषः, ज्ञानं झुपयोगात्मकं भावो, न लन्धिरूपं, 'उपयोगो भाव' इति वचनात्, अनुपयुक्तश्चात्मा || तलब्धिसहितत्वात् ज्ञानकारणम्, अतो भूतस्य भाविनो वा भावस्य हि कारणमिति द्रव्यलक्षणसम्भवात् इव्यमिति, इदं बागमतो द्रव्यमङ्गलं पूर्वसूरिभिर्नयैर्विचारितं, नयाश्च सप्त, तद्यथा-नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रं शब्दः समभिरूढः एवंभतश्च, अमीषां शब्दार्थ भावार्थ च स्वस्थाने वक्ष्यामः, तत्र नैगमनयः सामान्य विशेषांश्चाभ्युपगच्छति, विशेषाय पृथ भिन्न स्वरूपा इति तन्मतेन एकोऽनुपयुक्तः एकं द्रव्यमङ्गलमनेकेऽनुपयुक्ता अनेकानि द्रव्यमङ्गलानि, आह च भाष्यकृत्नाएगो मङ्गलमेगं णेगा गाई गमनयस्स" (भा. ३१ पू.) । सङ्ग्रहनयस्तु सामान्यमेवैकं निरवयवमकियमभ्युपैति |* नान्यत, स हि विशेषवादिनः प्रत्याह-विशेषः सामान्याव्यत्यरैक्षीद्वा न वा ?, आद्यपक्षे न विशेषः, सामान्याद् व्यतिरिकत्वात खपुष्पवत्, सदिति हि तद्वक्तुं शक्यते यत्सदिति प्रत्ययमुत्पादयति, सदिति प्रत्ययं चोत्पादयति सामान्यमेव तस्य तथास्वभावत्वात न विशेष इति विशेषस्य खरविषाणकल्पता, अथ द्वितीयः पक्षस्तर्हि सोऽपि सामान्यमेव तदव्यतिरिकत्वात तत्स्वरूपवत, उकंच-"सामनाओं विसेसो अण्णोऽणण्णो व होज जइ अण्णो। सो नत्थि खपुष्फंपिव नण्णो सामण मेव सयं ॥१॥" (भा. ३४)तत इत्थं केवलसामान्यवादिनस्तस्य मतेन सवेस्मिन्नपि जगत्येकमेव द्रव्यमालं, सर्वेषां म्यमालसामान्यादब्यतिरिक्तत्वात्, सामान्यस्य च त्रिभुवनेऽप्येकत्वात्, आह च भाष्यकृत्-“संगहनयरस एकस दायि मजलं कोए (भा० ३१ उ०) इति, व्यवहारस्तु विशेषवादी, तथा च स सङ्कहनयं प्रत्याह-विशेषा एव तात्त्विका CAR- कटर सा..२ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy