SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat संघडे, अन्नवत्तवयातो अन्नत्थ परूवेइ, एवं सो संसारदंडेण दंडिज्जइ, तारिसस्सगासे न सोयषं, जह सा नवगसेट्ठि धूया जसं पत्ता आविंधणसुहं च एवं जो आयरिओ न विसंवाएइ तेण अरहंताणं आणा कया भवइ, तस्स पासे सुत्तत्थाणि गहेयवाणि, एत्थ गाहातो – “अत्थाणत्थनिउत्ताऽऽभरणाणं जुण्णसेट्ठिधूयव । न गुरू विहिभणिए वा विवरीयनिजोजतो सीसो ॥ १ ॥ सत्थाणत्थनिउत्ता ईसरधूया सभूसणाणं वा । होइ गुरू सीसोविय विणिजोजतो जहाभणियं ॥२॥” (वि. १४४०- १) श्रावकोदाहरणं पूर्ववत्, नवरमेवमुपसंहारः- “चिरपरिचियंपि न सरइ सुत्तत्थं सावगो सभज्जं व । जो न स जोगो सीसो गुरुत्तणं तस्स दूरेणं ॥ १॥” (वि. १४४२ ) बधिर पुरुषोदाहरणमपि पूर्ववदेव, नवरमत्रैवमुपसंहारः- "अन्नं पुट्ठो अन्नं जो साहइ सो गुरू न बहिरोब । न य सीसो जो अन्नं सुणेइ अणुभासए अन्नं ॥ १ ॥ ( वि. १४४३ ) सम्प्रति टंकणकव्यवहारोदाहरणं- उत्तरावहे टंकणानाम मेच्छा, ते सुवण्णदंताईहिं दक्खिणावहगाई भंडाई गेण्हंति, ते य अवरो प्परं भासं न याणंति, पच्छा पुंजे करंति, हत्थेणं उच्छाईति, जाव इच्छा न पूरइ न ताव अवर्णेति, एवं एएसि इच्छियपडि - च्छितो ववहारो, आयरिएणं ताव सिस्सस्स अत्थो भाणियबो जाव तस्स पडिपुन्नं गहणं, सीसेण य ताव पुच्छियवं जाव उवंगयंति, एसा टंकणवणितोवमा । इत्थमुक्तेन प्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः प्रतिपक्षः स आचार्य- । शिष्ययोर्यथायोगं योजनीयः, स च योजित एवेति । सम्प्रति विशेषतः शिष्यदोषगुणान् प्रतिपादयति कस्स न होही देसो अणभुवमओ य निरुवगारी य । अप्पच्छंदमईओ पत्थियओ गंतुकामो य ॥ १३४ ॥ विणओणएहिं पंजलियडेहिं छंदमणुपत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥ १३४ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy