________________
उपोद्धात-II आह-शिष्यदोषगुणाभिधानं किमर्थम् !, उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनादयोग्याव च गुरुपदविधाने तीर्थ-शिष्यदोषनियुक्तिःकराज्ञादिलोपप्रसङ्गात्, तत्र प्रथमगाथाव्याख्या-कस्य गुरोर्न भवति द्वेष्टा(प्यः)-अप्रीतिकरः शिष्यः, अपितु भवत्येव,गुणाः शि
किं सर्व एव !, नेत्याह-अनभ्युपगतः-श्रुतसम्पदा अनुपसम्पन्नः, अनिवेदितात्मा इति भावः, उपसंपन्नोऽपि न सर्व ध्य रीक्षा ॥१४॥
एवाद्वेप्यो भवति, तत आह-निरुपकारी च' निरुपक शीलमस्येति निरुपकारी-गुरूणां निरुपकारकः, गुरुकृत्येष्वप्रवर्तक इति भावः, उपकार्यपि न स सर्वे एवाद्वेष्य इत्यत आह-आत्मच्छन्दा-आत्मायत्ता मतिर्यस्य कार्येष्वसावात्म-I|११४-६ च्छन्दमतिकः-स्वाभिप्रायकार्यकारी, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्यः, तत आह-'प्रस्थितो' यो योऽन्यः कोऽपि शिष्यो गन्तुमनास्तस्य द्वितीयः, तथा गन्तुकामश्च, गन्तुकामो नाम सोऽभिधीयते यः सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-कोऽस्य गुरोः सन्निधानेऽवतिष्ठते ?, समर्थ्यतामेतत् श्रुतस्कन्धादि ततो यास्यामीति, तदेवंभूतः शिष्यो न योग्यः श्रवणस्य । इदानीं गुणाः प्रतिपाद्यन्ते-विनयः-अभिवन्दनादिलक्षणस्तेनावनता विनयावनतास्तरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, तथा-छन्दो-गुर्वभिप्रायः तं इइगिताकारादिना विज्ञाय तदध्यवसितश्रद्धानसमर्थनकरणकारणादिना अनुवर्तमानैः, उक्तं च सइइइ समत्थेइ य कुणइ करावेइ गुरुजणाभिमयं । छंदमणुवतमाणो स गुरुजणाराहणं कुणइ ॥१॥” (वि. १४५३) तैरेवं आराधितो गुरुजनः श्रुतं-सूत्रार्थोभयरूपं बहुविधम्- ॥१४॥ अनेकप्रकारं लघु -शीनं ददाति--प्रयच्छति ॥ सम्पति प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयतिसेलपाडग-बालणि-परिपूणम-हंस-महिस-मेसेवामसम-जलूम-विरालीमग-गो-मेरी-माहेरी ॥११॥
ARMAC%
न
Jain Education inte
For Private & Personal use only
U
b
rary.org