________________
उपोद्धातनियुक्ति
॥१३५॥
६ कमलामेला ५ षष्ठं शांबस्य साहम ६ सप्तमं श्रेणिकस्य षष्ठीसप्तम्योरथ प्रत्यभेदात् कोपः । तत्र श्रावकभार्योदाहरणमि- भावानुयो
दम्-सावगेण नियभजाए वयंसिया उन्भडरूवा आभरणालंकारविभूसिया दिवा, अज्झोववन्नो, एयं चिय सुमरि दुव्बलो भवइ, महिलाए पुच्छितो न कहेइ, निबंधे सिट्टे, तीए भणियं-आणेमि, ताहे संझासमए तेहिं चेव
ष्टान्ताः वत्थाभरणेहिं अप्पाणं नेवस्थित्ता अंधकारे अल्लीणा संवुत्था, पच्छा वितियदिवसे अद्धिई पगतो वयं खंडियंति, ततो है ताए भणियं-वयं न खंडियं, अहं चेवागया, साभिन्नाणं पत्तियावितो, एवं जो ससमयवत्तवयं परसमयवत्तवयं भणइ, परस
मयवत्तव्यं वा ससमयवत्तवर्य, उदइयभावलक्खणेण उवसमियं भावं परूवेइ उवसमियभावलक्खणेण वा ओदइयं, ताहे IN 5 अणणुयोगो, सम्म परूविजमाणे अणुयोगो। तथा सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः, तदुदाहरणमिदं-एगंमि पच्चंत. गामे एगो ओलग्गयमणूसो साहुमाहणाईणं न सुणेइन वा समीवमल्लियइ, नावि सेज देइ, मा मम धम्मं कहेहिंति, माऽहं धम्म सोच्चा सडओ होहामित्ति, अन्नया तंगाम साहुणो आगता, पडिस्सयं मग्गंति, ताहे गोहिल्लएहिं सो न देइत्ति सोवि एएहिं पवंचितो होउ इति तस्स घरं दंसियं, जहा एरिसो तारिसो तुम्भ भत्तो सावगोत्ति एयरस घरं जाह, ताहे साहूणो |तं घरं गया, दिट्ठो सो, पर न चेव आढाइ, तत्थ एकेण साहुणा भणियं-जह न चेव सो एसो, अहवा पवंचियामोत्ति, नातं सोऊण तेण ते साहूणो पुच्छिता, कहियं जहा अम्ह कहियं एरिसो तारिसो वा सावगोत्ति, सो चिंतेइ-अहो अकजं, ॥१३५॥
ममं ताव पवंचंतु, तो किं साहुणोपवंचंतित्ति, ताहे मा तेसिमसारया होउत्ति भणइ-देमि पडिस्सयं एकाए ववत्थाए, जइ मम धम्म न कहेह, साइहिं भणियं-एवं होउत्ति, दिन्नं घरं, वरसारत्ते निवत्ते आपुच्छंति-अम्हे विहरामो, ताहे
ASSASARAS
तेण ते साहूणो पुच्छिता, कहिय महामा सिमसारया होउत्ति भणइ-देमि पाहे विहरामो, ताहे ।
Jain Education International
For Private & Personal use only
meww.jainelibrary.org