________________
ACCES
पिहितो य, सम्भावे कहिते मुक्को, भणितो य-एरिसे कजे एवं भणिजासि-एवातो मे मुक्तो स्वरचि, क्तो गच्छतो ६ एगस्थ केइ मिचा संघाडयं करिते पिच्छइ, तत्थ भणइ-एयातो मे लहुं मोक्लो भवन, तत्ववि पिहिजो, सम्भावे कहिए
मुक्को, गतो नगरे, तत्य एगस्स दंडिकुलपुत्तगस्स अल्लीणो, सो सेवंतो अच्छा, अन्नया दुम्भिक्खे तस्स कुलपुत्तस्स अंबिखल्लिया सिद्धिल्लिया, तस्स भजाए सो भण्णति-जाहि महाजणमज्झातो सदावेहि जेण भुंजइ, सीयला अपाओग्गा भविस्सइ, तेण गंतुं महायणमझे वडेणं सहेणं भणितो-एहि एहि सीयली किर होइ अंबखल्लिया, सो लज्जितो, घरं गएण अंबाडितो, भणितो य-एरिसे कजे नीयमागंतूर्ण कण्णे कहिजइ, अन्नया घरं पलिचं, तस्स भजाए भणितोलहुं सहावेह ठकुरंति, ततो सो तत्थ गतो सणियं सणियं आसन्नं होऊण कपणे कहेइ, जाव सो तत्थ गच्चा सणियं सणियं आसन्नं होऊण अक्खा पयट्टो ताव घरं सर्व झामियं, तत्थवि अंबाडितो, भणितो य-एरिसे कजे न आगम्मइ, नवि अक्खाइजइ, किंतु अप्पणा चेव पाणियं वा गोमुत्तं वा आदि काउं गोरसंपि छल्मइ ताव जाव विज्झाइ, अन्नया तस्स दंडिपुत्तगरस व्हाइऊण धूक्तिस्स धूमो निग्गच्छइत्ति गोमुत्तं छुढं गोमुत्ताइयं च । एवं जो अनमि कहियवे अचं कहेइ तो अणणुयोगो भवति, सम्मं कहेजमाणे अणुयोगों' इति, द्वितीयं च वचनाननुयोगानुयोगविषयमुदाहरणं वचनानुयोगस्य गरीयस्त्वख्यापनार्थम् ॥ यदुक्तम्-'सप्तैव भवन्ति भावाननुयोगानुयोगविषयाण्युदाहरणानि तानि प्रतिपादयति
सावगभजा सत्सवईए य कोंकणगदारए नउले । कमलामेला संवस्स साहसं सेणिए कोचो ॥ १३१॥ प्रथममुदाहरणं श्रावकभार्या १द्वितीयं सातपदिकः पुरुषः २ तृतीयं कोणदारका ३ चतुर्व नकुला ५ पञ्चमं ।
Jain Education tema
For Private & Personal use only
N
j ainelibrary.org