________________
2004-%
A
उपोद्धात
18|| वच्छगं पाडलाए मुयइ तोऽणणुयोगो दुद्धकजस्स य अप्पसिद्धी, जइ पुण जो जाए तं ताए चेव मुयह तो अणुयोगो द्रव्याधननियुक्तिः तो दुद्धकजस्स य निष्फत्ती, एवमिहावि जइ जीवलक्खणेणमजीवं परुवेइ अजीवलक्खणेणं वा जीवं तो अणणुओगो योगादी भवइ, ततो वितहपरूवणेण विसंवयंतेण अत्थो विसंवयइ, अत्येण विसंवयंतेण चरणं विसंवयइ, चरणविणासे मोक्खा
दृष्टान्ताः ॥१३॥
भावो, मोक्खाभावे दिक्खा निरस्थिगा, अह पुण जीवलक्खणेणं जीवं परवेइ अजीवलक्खणेणं अजीवं तो अनुयोगो, ततो कजसिद्धी, अविगलो अत्थावगमो होइ, ततो चरणवुड्डी ततो मोक्खो इति, उक्तो द्रव्याननुयोगानुयोगयोर्वत्सगोदृष्टान्तः । सम्प्रति क्षेत्राननुयोगानुयोगयोः कुजोदाहरणं भाव्यते-पइठाणे नगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नयरे नहवाहणं रायाणं रोहेइ, जाहे य वरिसारत्तो पत्तो हवइ ताहे सनगरं पड़ जाइ, एवं कालो वच्चइ । अन्नया। तेण रोहएण गएलएणमत्थाणमंडवियाए निद्वतं, तस्स य पडिग्गधारिणी खुजा, सा चिंतेइ-नूर्ण राया जातुकामो तेण एसा | अपरिभोगा संभाविया, तीसे य राउलतो जाणसालितोपरिचितो,तीए तस्स सिटुं, सो (तेण)पए जाणगाणि पमक्खि पयट्टावियाणि य, तं दट्टण सेसतो खंधावारो पट्टितो,रायारहसि एकल्लो धूलादिभयागच्छिस्सामित्ति पयहोजाव सबो खंधावारो |पट्टितो दिठो, राया चिंतेइ-न मए कस्सइ कहियं, कहमेएहिं नायं?, गविट्ठ परंपरएण जाव खुज्जत्ति, ततो पुच्छिया खुज्जा, ताए तहेवमक्खायं, एत्थ खुजाए अपरिभोगं खेत्तं जायंति पण्णवंतीए अणुओगो, अन्नहा पुण अणणुओगो, एवं निप्प-ni॥१३॥ एसमेगंतनिच्चमेकमागासं पडिवजावंतस्स अणणुओगो, सप्पदेसाइ पुण पडिवज्जावितस्स अणुयोगो । कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणभावना-एगो साहू पादोसियं परियहतो रहसेण कालं न याणइ, सम्महिडिगा य देवया तं
CHER
For Private & Personal Use Only
www.jainelibrary.org
an Educatan interna