________________
Jain Education International
हियाए बोहेर मिच्छदिट्ठिगाइ भएणं, सा तकस्स घडं भरेऊण महया महया सद्देण घोसेइ-महियं महियं विकाइ इति, सो तीसे कण्णारोडगमसहंतो भणइ-अहो तक्कवेलत्ति, सा भणइ-जहा तुम्भं सज्झायवेला तहा ममवि तक्कवेलत्ति, ततो साहू उवइंजिऊण मिच्छादुक्कडंति भणइ, देवयाए अणुसासिओ-मा पुणोवि एवं काहिसि मा मिच्छादिट्टियाए छलिज्जिहिसि, तस्स अकाले सज्झायंतस्स अणणुयोगो, देवयाए कालं साहंतीए अणुयोगो । इदानीं वचनविषये बधिरोल्लापोदाहरणभावना - एगंमि गामे बहिरकुडुंबं परिवसइ, थेरो थेरी य ताणं पुत्तो तस्स भज्जा, सो पुत्तो हलं वाहेइ, अन्नया पंथे वच्चंतो पंथ एहिं पंथे पुच्छिते भणइ - घरजायगा एए मज्झ बइल्ला, ततो खेत्तं गतो, भज्जाए तस्स भत्तमाणियं, तीसे कहेइ-जहा एए मज्झ वइल्ला सिंगिया, सा भणइ - लोणियं वा अलोणियं वा तव मायाए रद्धं, नाहं जाणामि, तीए घरे आगंतूण सासुयाए कहियं, सा कत्तंती चिट्ठा, ततो सा भणइ - थुलं वा वरडं वा भवउ मे सुत्तं, थेरस्स पोत्तं होहिइ, ततो थेरो आगतो, सो किर तिलरक्खगो आसि, ततो थेरीए भणियं जहा एवं ते वहू भणति, ततो मए भणियं धुलं वा वरडं वा भवतु, थेरस्म पोतं होहिइत्ति, थेरो भणइ पाउं ते जिएण एपि तिलं न खामि, एत्थ तेसिं तं वयणं अन्ना कहंताणमणणुजोगो, तहेव कहंताणं पुण अणुजोगो, एवं जइ एगवयणं परूवियवं दुवयणं परूवेइ दुवयणे वा एगवयणं तो अणणुयोगो, अह तहेव परुवेइ तो अणुयोगो । इदानीं ग्रामेयकोदाहरणं भाव्यते - एगंमि नगरे एगा महिला, सा भत्तारे मए कट्ठाईणिवि ता विकीयाणि, घिच्छामोत्ति ता जीवमाणी खुड्डुगं पुत्तं घेत्तुं गामं गया, सो दारतो बहुंतो मायरं पुच्छइकहिं मम पिया १, तीए सिहं-जहा मतो इति, ततो सो पुणो पुच्छइ-केण पगारेण सो जीवियाइतो ?, सा भणइ -ओ
For Private & Personal Use Only
www.jainelibrary.org