________________
उपोदात- अस्य स्थानाङ्गसूत्रस्यायमर्थः-कथं नु नामैते शिवाः सूत्रार्थसब्राहकाः सम्पत्स्यन्ते इति सङ्ग्रहार्थता, कथं नु नाम अनुयोगनियुक्तिः। गीतार्था भूत्वा वस्त्राद्युत्पादनेन गच्छस्योपग्रहकरा भविष्यन्तीत्युपग्रहार्थता, ममाप्येतान् वाचयतः कर्मनिर्जरा विपुला निक्षेपाः
भविष्यतीति कर्मनिर्जरार्थता, तथा श्रुतपर्यवजावं-श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यतीति श्रुतपर्यवजातं चतुर्थ कारणं, समावेशव ॥१३२॥
श्रुतस्य शिष्यप्रशिष्यपरम्परागततया अव्यवच्छित्तियादिति पञ्चममव्यवच्छित्तिः कारणं, एतैः पञ्चभिरभिप्रायः अतंद सूत्रतोऽर्थतश्च वाचयेदिति, एषामेव सङ्ग्रहादिभावानां मध्यात् द्विवादिभिर्भावैः सर्वैर्वाऽनुयोगं कुर्वतो भावैरनुयोगः, क्षायोपशमिके भावे स्थितस्य व्याख्यां कुर्वतो भावेऽनुयोमः, भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकभावस्य एकत्वाद्, अथवा एकोऽपि क्षायोपशमिको भाव चारादिशाखलक्षणविषयभेदादनेकधा भिद्यते तदाऽऽचारादिशास्त्रविषयभेद-द भिन्भेषु बहुषु क्षायोपशमिकेषु भावेषु बुसा व्यवस्थितख व्याख्यां कुर्वतो भावेष्वनुयोग इत्यप्यविरुद्धमिति, अथवा | प्रतिक्षणमन्यथाऽन्यथा परिणमिते बायोपशमिकमावेऽपि ततः प्रतिक्षणमन्यस्मिन् अन्यस्मिन् परिणममाने शायोपशामिके भावेऽवस्थितस्य व्याख्यां कुर्वतो घटते मावेप्वनुयोग इति॥ अथ तेजु द्रब्यक्षेत्रकालभावानुयोगेषु कस्य कुत्र समावेशः। उच्यते, इह द्रव्ये नियमादावा, पर्यावरहितख द्रव्यखासम्भवात्, द्रव्यपर्यायौ च क्षेत्रकालाविनाभाविनौ, ततो द्रव्या
॥१३२॥ नुयोगे भावानुयोगस्य कालानुयोगस क्षेत्रानुयोगख चावतारो भवति, क्षेत्रे तु द्रव्यकालभावानुयोगानां भजना,
तथाहि-पदि क्षेत्रं लोकरूपं विवश्यते तहिं तव द्रव्याधि धर्मात्रिकाबादीनि सन्ति कालच वर्चनादिङमणः समयाव+लिकादिरूपो वा भावास्तु गुरुलघवोगुल्मपनो वावर्गादिरूपाचवतःक्षेत्रानुयोगेलोकोत्रविषये विवक्षिते द्रव्यानुयोगः
%A4%ACCESS
Jain Education Intema
For Private & Personal use only
N
w
.jainelibrary.org