SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १] निक्षेपाः उपोद्धात- मजीवपजवावि अणंता"इत्यादि, उक्तो द्रव्याणामनुयोगः, सम्प्रति द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा अनुयोगो भान्यते, अनुयोगनियुक्तिः तत्र एकया खटिकया एकेन प्रलेपेनैकेनाक्षादिना वा कृत्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, यस्तु वहुभिरक्षादिभिः स द्रव्यैरनुयोगः, यस्तु द्रव्ये फलकादावुपविष्टेनानुयोगः क्रियते स द्रव्येऽनुयोगः, यस्तु बहुषु फलकेषु प्रभूतासु वा निष॥१३॥ घासूपविष्टेन स द्रव्येष्वनुयोगः, तथा क्षेत्रस्यैकस्य जम्बूद्वीपादेरनुयोगो यथा जम्बूद्वीपप्रज्ञप्तिः, तस्या जम्बूद्वीपलक्षणे६ कक्षेत्रव्याख्यानरूपत्वात् , बहूनां क्षेत्राणामनुयोगो यथा द्वीपसागरप्रज्ञप्तिः, बहूनां द्वीपसमुद्राणां तया व्याख्यानात्, क्षेत्रेणानुयोगो यथा पृथिवीकायिकादिसङ्ख्याव्याख्यानं जम्बूद्वीपं प्रस्थकं कृत्वा, उक्तं च-"जंबुद्दीवपमाणा, पुढविजियाणं तु पत्थयं काउं।एवं मविजमाणा हवंति लोगा असंखेजा॥१॥" (वि.१४००) क्षेत्रैरनुयोगो यथा बहुद्वीपसमुद्रप्रमाणं | प्रस्थः कृत्वा पृथिवीकायादिसङ्ख्याभणनम् , उक्तं च-"खेत्तेहिं बहुदीवहिं पुढविजियाणं तु पत्थयं काउं। एवं मवि| जमाणा हवंति लोगा असंखेजा॥१॥"(१४०२) क्षेत्रेऽनुयोगस्तिर्यग्लोके भरतादौ वा क्षेत्रेष्वनुयोगोऽर्द्धतृतीयेषु द्वीपसमुद्रेषु, कालस्यानुयोगो यथा समयस्यानुयोगद्वारेषु प्ररूपणा, कालानामनुयोगः प्रभूतानां समयावलिकादीनां प्ररूपणा, कालेना-12 कानुयोगो यथा वादरवायुकायिकानां वैक्रियशरीराणि अद्धापल्योपमस्यासयेयभागमात्रेणापहियन्ते, कालैरनुयोगो यथा है प्रत्युत्पन्नास्त्रसकायिकाः प्रतिसमयमेकैकापहारेणापहियमग्णा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते इति,कालेऽनु-I ॥१३१।। योगो द्वितीयपौरुष्यां, कालेषु अनुयोगो यथा अवसर्पिण्यां तृतीयचतुर्थपञ्चमेष्वारकेषु, तद्यथा-सुषमाचरमभागे दुष्पमसुषमायां दुषमायां चेति, उत्सर्पिण्यां कालद्वये-दुष्पमसुषमायां सुषमदुषमायां । वचनस्यानुयोगो यथा इत्थम्भूत CACANCrorey Jain Education Inters For Private & Personal use only Kiw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy