________________
उपोद्धातनियुक्तिः
॥१२८॥
1964CRE.
तन्नास्ति किमपि ज्ञेयं भूतम्-अतीतं भवतीति भव्यं-वर्चमानं भविष्यच यन्न पश्यति केवलीति, इत्थं तावदुपोद्घात-IP केवलस्वनियुको प्रसूतायां प्रसङ्गतो यदुक्तम् 'तपोनियमज्ञानवृक्षमारूढः केवली'ति अयमसौ केवली निदर्शितः, एतस्मात् प्रवचसामायिकादिश्रुतमाचार्यपारम्पर्येणायातम्, एतस्माच्च जिनप्रवचनप्रसूतिरित्यादि, सर्वप्रासङ्गिक नियुक्तिसमुत्थानप्रसङ्गे-दानोपच्या. नोकं, साम्प्रतमपिच केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्याभिधानविभाग! इत्येतत् प्रासङ्गिकशेषं शेषद्वारसंग्रहं चाभिधित्सुराहजिगपवयणउत्पत्ती पवयणएगडिया विभागो य । दारविही य नयविही वक्खाणविहीय अणुओगो॥ १२५॥ | इह जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्चेति त्रितयमपि प्रसङ्गशेष, द्वाराणि-उद्देशनिर्देशादीनि तेषां विधि:-प्ररूपणं द्वारविधिः, अयमुपोद्घातोऽभिधीयते, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयो-18 गद्वारं, तथा व्याख्यानस्थ विधिर्व्याख्यानविधिः-शिष्याचार्यपरीक्षाभिधानम् , अनुयोगः-सूत्रस्पर्शिकनियुक्तिः सूत्रानुगमश्चेति समुदायार्थः । आह-चतुर्थमनुयोगद्वारंनयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् , उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थ, तथाहि-नयानुगमौ प्रतिसूत्रं युगपदनुगच्छतः, नयमतशून्यस्यानुगमस्याभावात् , यदियुगपन्नयानुगमो गच्छतस्तर्खेतदुपन्यासोऽपि युगपदेवास्तु, किमर्थमनुयोगद्वारचतुष्टयोपन्यासे नयानामन्ते
॥१२८॥ उपन्यासरच्यते, युगपदक्कुमशक्यत्वाद, ह च मूलटीकाकृत-"अनुयोगदारचतुष्टयोपन्यासे तु नवानामन्तेऽभिधानं युगपडफमशक्यत्वा"दिति । अपरस्त्वाइ-चतुरनुयोगदारात्मकंशानं, ततश्चतुरनुयोगद्वारातिरिकस
५R
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org