SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नाम च यद्यस्यातीर्थकरः प्रतिपत्ता इति, अत्रार्थे च तन्मतेन तिस्रोऽन्यकर्तृका इमा गाथा: - "वीसमिऊण नियंठो दोहि उ समएहिं केवले सेसे। पढमं निहं पयलं नामस्स इमाउ पयडीतो ॥ १ ॥ देवगइ आणुपुबी वेडवियसंघयणपढमवज्जाई । अन्नयरं संठाणं तित्थयराहारनामं चं ॥ २ ॥ चरमे नाणावरणं पंचविहं दंसणं चडविकप्पं । पंचविहमंतरायं खबइता केवली होइ ॥ ३ ॥” एतच्च मतमसमीचीनं, चूर्णिकृतो भाष्यकृतः सर्वेषां च कर्म्मग्रन्थकाराणामसम्मतत्वात्, केवलं | वृत्तिकृता केनाप्यभिप्रायेण लिखितमिति, सूत्रेऽप्येता गाथाः प्रवाहपतिताः, नियुक्तिकारकृतास्त्वेता न भवन्ति, चूर्णां भाष्ये चाग्रहणादिति, उत्पन्न केवलज्ञान केवल दर्शनश्च भगवान् सर्वे वस्तु जानाति ॥ तथा चाह नियुक्तिकारः संभिन्नं पासंतो लोगमलोगं च सबओ सर्व्वं । तं नत्थि जं न पासइ भूयं भवं भविस्सं च ॥ १२४ ॥ सम् - एकीभावेन भिन्नं सम्भिन्नं, यथा वहिस्तथा मध्येऽपीत्यर्थः, अथवा द्रव्यक्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयं विषयत्वेन दर्शनीयं तत्र सम्भिन्नमिति द्रव्यं विशेष्यं सूचितं, कालभावौ तद्विशेषकौ, कालभावौ हि द्रव्यस्य पर्यायौ, ततस्ताभ्यां समन्ताद्भिन्नं द्रव्यमिति सम्भिन्नग्रहणेन त्रितयमपि सूचितम् एतत्पश्यन् उपलभमानो लोकं - धर्माद्याधारभूतं क्षेत्रमलोकं च तद्विपरीतं क्षेत्रम्, अनेन क्षेत्रं प्रतिपादितम् एतावदेव चतुर्विधं ज्ञेयं, नान्यदिति, किमेकया दिशा पश्य| नित्याह- सर्वतः सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह- 'सर्व' निरवशेषं, अमुमेवार्थ स्पष्टयन्नाह— Jain Education International १ नियुक्तीनां सर्वासां चूर्यादावप्रहात् न युक्तमिदं, क्षपकोपशमकते प्रकृते मोहमाश्रित्येति न नामविचारश्रूर्थ्यादौ, मतभेदस्तु नासंभवीति ता गाथा वृचौ व्याख्याताः For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy