________________
उपोद्घात- नियुक्तिः
॥१२७॥
तीअनाभोगनिवर्तितेन करणेन विश्राम्यति, ततः छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे समये निद्राम-80 चले क्षपयति चरमसमये पञ्चविधं ज्ञानावरणं चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायमिति चतुर्दश प्रकृतीयुगपत् । क्षपयित्वा अनन्तरसमये केवलज्ञानं केवलदर्शनं चोत्पादयति, आह च चूर्णिकृत्-"जं संखेजइमं । लोभस्स खंडं तं असंखेजे भागे करेइ, तेवि कमेण खवेइ, तत्थ खवओ सुहुमसंपराओ, जाहे तंपि खविअं होइ ताहे खवगनियंटो लन्भइ, इत्थंतरा वीसमइ अणाभोगनिवत्तिएणं करणोवाएणं, जहा कोइ महासमुई तरिऊण जाहे अणेण थाहो लद्धो हवइ ताहे अंतोमुत्तं अच्छिऊण सेसं तरइ, एवं सो अणेगभवसंचियं कम्म खविऊण ताहे मुहुत्तंतरं आसत्थो, एत्थंतरे जाव अच्छइ ताहे नियंठो लन्भइ जाव दोहिं समएहिं सेसेहिं केवलनाणं उप्पजिस्सइत्ति ताहे जो एगो समओ तत्थ निई पयलं च खवेइ, जो चरमसमयो तत्थ पंचविहं नाणावरणिजं चउविहं दरिसणावरणिज पंचविहमंतरायं एताओ चउद्दस कम्मपगडीओ जुगवं खवित्ता अणंतं केवलनाणं देसणं उप्पाडेइ" इति, भाष्यकारो|ऽप्याह-"खीणे खवगनियंठो, वीसमए मोहसागरं तरि । अंतोमुत्तमुदहि, तरि थाहे जहा पुरिसो॥१॥ छउमत्थ
कालदुचरमसमए निई खवेइ पयलं च । चरमे केवललाभो, खीणावरणंतरायस्स ॥२॥ (वि. १३३२-३)" इह चरमे । ४ समये क्षीणावरणान्तरायस्य-क्षीणज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकस्यानन्तरसमये केवललाभ इति प्रति- ॥१२७॥
पत्तव्यम् , अन्ये त्वेवमभिदधति+द्विचरमे समये क्षीणमोहो निद्रां प्रचलां च क्षपयति, नाम्नश्चमाः प्रकृतीस्तद्यथादेवगतिदेवानुपूच्यौं वैक्रियद्विकं प्रथमवर्जानि पञ्च संहननानि उदितवर्जानि पञ्च संस्थानानि आहारकनाम तीर्थकर
GANA
Jain Education International
For Private & Personal use only
www.jainelibrary.org