SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उपोदात- यापरिज्ञानात् , इह निमर्दनीकृतमदनकोद्रवकल्पा अपगतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव चत् सम्यग्दर्शनं तदेव लक्षपकोंनियुक्तिः क्षीणं, यत्पुनरात्मपरिणतिस्वभावंतत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न क्षीणम्, अपि च-तदतीव श्लक्ष्णशुद्धावपटलवि- णिः १६ गमेन मनुष्यस्य दृष्टिरिव शुद्धजलानुगतं शुद्धं वस्त्रमिव वा जलक्षये विशुद्धतरस्वरूपं भवति, आह च-"खीणमि | प्रकृतयः ॥१२६॥ हादसणतिए कि होइ ततो तिदसणातीतो।। भण्णइ सम्मद्दिट्ठी सम्मत्तखए कुतो सम्म ॥१॥ निवलियमयणकोद्दव-दा १२१-३ रूवं मिच्छत्तमेव सम्मत्तं। खीणं न उ जो भावो सद्दहणालक्खणो तस्स ॥२॥ सो तस्स विसुद्धयरो जायइ सम्मत्पुमालक्खयए । दिद्विव सण्डसुद्धब्भपडलविगमे मणूसस्स ॥३॥जह सुद्धजलाणुगयं वत्थं सुद्धं जलक्खए सुतरं । सम्मचसुद्धपोग्गलपरिक्खए दंसणं एवं ॥४॥" (वि. १३१८-२१) यदि पुनरबद्धायुःक्षपकश्रेणिमारभते ततः सप्तके वीणे नियमादनुपरतपरिणाम एव चारित्रमोहक्षपणाय यनमारभते, यदाह-"इयरो अणुवरतो चिय, सयलं सेटिं समायेइ ।" तक्षपणक्रमश्चायं-सम्यक्त्वस्य क्षपितशेषेऽवतिष्ठमान एवाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं समकमेव अपयि तुमारभते, एतेषु चाक्षपितेष्वन्याः षोडश प्रकृतीःक्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम् गहआणुपुति दो दो जाती नामं च जाव चरिंदी। आयावं उजोयं, थावरनामंच मुहुर्मच॥ १२२ ॥ साहारमप्पजत्तं निहानि च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जंच अट्ठण्डं ॥ १२३ ॥ X॥१२६॥ गतिश्च आनुपूर्वी च गत्यानुपूज्यौं दे दे, तद्यथा-नरकगतिनाम नरकानुपूर्वीनाम तिर्यग्गतिनाम तिर्यगानुपूर्वीमाम, तवा जातिनाम एकेन्द्रिवादिजातिनाम यावच्चतुरिन्द्रियाः, किमुक्तं भवति:-एकेन्द्रियजातिनाम द्वीन्द्रियजा ACC For Private & Personal Use Only N w Jain Education Inter .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy