SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अल्पार्णादावविश्वास:११८ सपोद्धात निषाणं न लभइ उक्कोसतो व संसारं । पोग्गलपरियदृद्धं, देसूर्ण कोइ हिंडेजा ॥१॥" (वि.१३०८) यत एवं तीर्थकरो- पदेशोऽत औपदेशिकं गाथाद्वयमाह जइ वसंतकसातो लहइ अणंतं पुणोऽवि पडियायन हुभे वीससियवं थेवेवि कसायसेसम्मि ॥११९॥ ॥१२५॥1 ॥ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च ।न हुभे वीससियवं थेवपि हुतं यहं होइ॥१२०॥ यद्यपशान्तकषायोऽप्यनन्तं भूयोऽपि प्रतिपातं लभते ततः स्तोकेऽपि कषायशेषे 'न ह' नैव 'भ' भवद्भिर्विश्वसितव्यम्, अमुमेवार्थ सदृष्टान्तं भावयति-'अणथोव'मित्यादि, ऋणस्य स्तोक ऋणस्तोकं व्रणस्तोकमग्निस्तोकं कषायस्तोकं च दृष्टा 'न हु' नैव भवद्भिर्विश्वसितव्यं, यतः स्तोकमपि तत्-ऋणादि बहु-प्रभूतं भवति, तथा चानेकदोषसम्भवः, तथाहि-ऋणं प्रवर्द्धमानं गच्छता कालेनातिप्रभूतं सद्दासत्वमुपनयति, यथा वणिग्दुहितुः साधुभगिन्याः, व्रणश्च विसशार्पन अतिप्रभूतो भूत्वा स्तोककालेन मरणं, वहिर्वातादिसामग्रीवशादतिप्रसरमधिरोहन सर्वस्यापि ग्रामनगरादेदोहं, ४ कषायाः पुनःप्रवर्द्धमाना भवमनन्तमिति, उक्तं च-"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो सबस्स दाहमग्गी दादेति कसाया भवमणंतं ॥१॥" (वि.१३११) उक्तमौपशमिकं चारित्रमिदानी क्षायिकमाह, अथवा सूक्ष्मसम्पराययथाख्या तचारित्रे उपशमश्रेण्यङ्गीकरणेनोके, सम्प्रति क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयति४| अण-मिच्छ-मीस-सम्मं, अट्ठ नपुंसिस्थिवेय-छकं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ १२१॥ इह यःक्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकाचोपरि वर्तमान उत्तमसंहननशुद्धध्यानार्पितमना अविरत yeCass SANSARKARURCE ॥१२५॥ www.jainelibrary.org For Private & Personal Use Only Jain Education in
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy