________________
S
ARKARARA
पसंतमोहो महत्तमेचर । उदितकसाओनियमा नियतए सैदिपडिलोमं ॥२(वि. १३०३-४ ) ॥ तथा च एतदेव दुरन्त कषायसामर्थ्यमुत्कीर्चयन्नाह
उवसामं उवणीया, गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया, किं पुण सेसे सरागत्थे १ ॥११८॥ है F उपशमनमुपशमः तम् , अपिशब्दात् क्षयोपशममपि, उपनीताः, केनेत्याह-गुणैर्महान् गुणमहान तेन गुणमहता
उपशमकेन, प्रतिपातयन्ति कपायाः संसारे, कम् ?-तमेवोपशमकं, कथम्भूतमित्याह-'जिनचारित्रसदृशमपि' जिनस्यकेवलिनश्चारित्रेण कृत्वा सदृशः-तुल्यो जिनचारित्रसदृशो, द्वयोरपि कषायोदयरहितचारित्रयुक्तत्वात् , तमेवंभूतमपि प्रतिपातयन्ति, किं पुनः शेपान् सरागस्थान्?, तान् सुतरांप्रतिपातयन्ति, अथोपशान्ताः सन्तः कषायाः कथं स्वस्वरूपमुपदर्शयन्ति?, उच्यते, इह यथा भस्मच्छन्नोऽग्निःस्वरूपेणाद्यापि सत्त्वात् पवनादिसहकारिकारणान्तरमासाद्य पुनः स्वं स्वरूपमुपदर्शयति यथा वा अञ्जनद्रुमोवनदवध्यामितोऽप्यंतः सारस्य अद्यापि सचेतनत्वाद् उदकसेकादिकारणसामग्रीमवाप्य पुनरपि अड्डरपुष्पपत्रप्रवालादिरूपं निजस्वरूपमुपदर्शयति एवमुपशान्ता अपि कषायाः स्वरूपेणाद्यापि सन्त इति तथाविधं किञ्चिनिमित्तमासाद्य स्वस्वरूपं प्रकटन्ति, ततोऽन्तर्मुहूर्त्तानियमेन प्रतिपतति, उक्तं च-"दवामियंजणदुमो छारच्छन्ना
गणिव पच्चयतो।दावेइजह सरूवं तह स कसातोदयोभुजो॥२॥"(वि.१३०७)प्रतिपतितश्च संसारं पर्यटति, तथाहि-स दूतावद् तद्भव एवं निर्वाणं न लभते, उत्कर्षतस्तु देशोनमर्द्धपुद्गलपरावर्त्तमपि संसारमनुबभाति, उक्कं च-"तमि भवे है।
Jain Education Inter
For Private & Personal use only
X
ww.jainelibrary.org