________________
सपोद्धात-इयत्वाभिधानात्, अथ च तत् सकलचतुर्सानिनो गौतमादेवि नमत्यादिज्ञानविधातकृत् भवति, तदनुभवस्य मन्दानुभा-क्षयोपशनियुक्तिः वत्वात् , तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति ततःप्रदेशतोऽनुभूयमान
दिमे मन्दानु. मनन्तानुबन्ध्यादि सुतरांन प्रभविष्यति, तदुदयस्यातीव मन्दानुभावत्वाद्, आह च भाष्यकृत्-"किह दंसणाइघातो न
भावता सू. ॥१२४॥ होइसंजोयणाइवेदयतो। मंदाणुभावयाए जहाणुभामिवि कहंचि॥१॥निच्चोदिण्णंपि जहा, सगलचउण्णाणिणो तदा
क्ष्म. ११७ विवरणं न विघाइमंदयाए पएसकम्मतहानेयं ॥२॥" (वि.१२९७-८) इह सत्येयानि लोभखण्डानि उपशमयन् वादरसम्पराय
उच्यते, चरमस्य तु सङ्ख्येयखण्डस्यासोयानि खण्डानि, प्रतिसमयमेकैकखण्डमुपशमन् सूक्ष्मसम्परायः ॥ तथा चाहलोभाणू वेयंतो जो खलु उवसामओ व खवओ चासो सुहमसंपराओ अहखाया ऊणो किंचि ॥ ११७॥ | लोभस्य-सज्वलनलोभस्य अणून-सङ्ख्येयतमस्य खण्डस्थासङ्ख्येयानि खण्डानि वेदयमानः-अनुभवन् उपशमक: क्षपको वा भवति, सोऽन्तर्मुहूर्ण कालं यावत्सूक्ष्मसम्परायो भण्यते, अयं च यथाख्यातात्किञ्चिदूनः, किमुक्तं भवति ?सूक्ष्मसम्परायावस्थामन्तहमात्रकालमानामनुभूय उपशमकनिम्रन्थो यथाख्यातचारित्री भविष्यतीति, इह यदि बद्धायुरुपशमश्रेणिप्रतिपन्नःश्रेणिमध्यगतगुणस्थानानुवर्ती उपशान्तमोहो वा भूत्वा कालं करोति तदा नियमेनानुत्तरसुरेपूत्पचते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनात्, अथाबद्घायुस्तां प्रतिपन्न:
॥१२४॥ तान्तमहमुपशान्तमोहो भूत्वा नियमतः पुनरप्युदितकपायः कात्स्न्येन श्रेणिप्रतिलोममावर्चते, उकं च-"बद्धा-1 पडिवो सेडिगतो वा पसंदमोहो वा । जइ कुणह कोई कालं बचा तोऽणुचरसुरेसुं॥१॥ अनिवद्धाऊ होर्ड
दरेवत्परते, मान श्रेणिमध्यगतगुणस्थानीय उपशमकनिर्मन्थो यथाख्यातात्किञ्चिदूनः, किमुक्त भव/S
Jain Education Intern
For Private & Personal use only
CSC
inw.jainelibrary.org