________________
उपशमने
उपोद्धातनियुक्तिः
॥१२॥
दण्डकधातुः, अणन्तीव-अविकलहेतुत्वेनासातवेधं नरकाधायुष्कं च शब्दयन्त्याकारयन्तीत्यणा:-आद्याः क्रोधादयश्चत्वारः कषायाः, अथवा 'पदैकदेशे पदसमुदायोपचाराद् अण' इत्यनन्तानुवन्धिन इति द्रष्टव्यं, तत्रासौ प्रतिपत्ता रणिः ११६ प्रशस्तेष्वध्यवसायेषु वर्तमानः प्रथम युगपदन्तर्मुहूर्त्तमात्रेण कालेनानन्तानुवन्धिनः क्रोधादीनुपशमयति, ततो दर्शनं दर्शस्तं-दर्शनं, तच्च त्रिविधं, तद्यथा-मिथ्यादर्शनं सम्यग्मिथ्यादर्शनं सम्यग्दर्शनञ्च, एतानि त्रीण्यपि युगपदन्तर्मुहूर्तमात्रेणोपशमयति, एवं सर्वत्र युगपदुपशमकालोऽन्तर्मुहर्सप्रमाण एव द्रष्टव्यः, यदि पुरुषः प्रारम्भकः ततो 'नपुंस'त्ति अनुदीर्णमपि नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदं, तदनन्तरं हास्यरत्यरतिशोकमयजुगुप्सालक्षणं हास्यषहूं, ततः पुरुषवेदम् , अथ स्त्रीप्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति, पश्चात् पुरुषवेदं तदनन्तरं हास्यादिषटुं अथ || नपुंसका प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति ततः पुरुषं वेदं तदनन्तरं स्त्रीवेदम्, ततः हास्यादिषटुंद ततो नपुंसकवेदमिति, दोदोएगंतरिए'इत्यादि, इत ऊ द्वौ द्वौ-क्रोधाद्यौ एकान्तरितौ-संज्वलनक्रोधान्तरितौ सदृशौक्रोधादितया परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानाव-18 रणक्रोधौ क्रोधत्वेन सदृशौ युगपदन्तर्मुहूर्त्तमात्रेणोपशमयति, ततः सज्वलनक्रोधमेकाकिनमेवान्तर्मुहूर्त्तमात्रेणोपशम-| यति, ततोऽप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततःसञ्चलनमानमेकाकिनमेव, ततोऽप्रत्याख्यानप्रत्याख्यानावर- ॥१२३॥ णमाये युगपत्ततः सङ्ग्वलमायामेकाकिनी, ततोऽप्रत्याख्यानप्रत्याख्यानावरणलोभौ ततः सञ्चलनलोभ, तं चोपशमयन् त्रिधा करोति, तत्र द्वौ भागौ युगपदुपशमयति, तृतीयभागं सोयानि खण्डानि करोति, तान्यपि पृथक्पृथक्का
Jain Education et RS
For Private & Personal use only
Lw.jainelibrary.org