SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ उपोद्घात- नियुक्तिः सूक्ष्मसंप रायः ॥१२२॥ -२) एते च परिहारवहरमाणोउ न वीअमावजवहारकालो उ । सेसासु SHE सूक्ष्मसंप यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येषोऽविहरनपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीययोगं विदधातीति, उक्तं च-"तइयाए पोरिसीए भिक्खाकालो विहारकालो उ । सेसासु उ उस्सग्गो पायं अप्पा य निद्देति ॥१॥ जंघावलंमि खीणे अविहरमाणोउ न वीअमावजे । तत्थेव अहाकप्पं कुणइय जोगं महाभागो २॥" (पं. १५२१-२) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कधिकाश्च, तत्र ये कल्पसमाप्त्यनन्तरं १ तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः, उकंच-"इत्तरिय थेरकप्पे, जिणकप्पे आवकहियत्ति।" (पं.१५२३) अत्र स्थविरकल्पमुपलक्षणं स्वकल्पे चेति द्रष्टव्यं, तत्रेत्वराणां कल्पप्रभावादेव देवमनुष्यतिर्यग्योनिककृता उपसर्गाः सद्योघातिनः आतङ्का अतीवाविषह्याश्चातीव वेदना न प्रादुषन्ति, यावत्कथिकानां पुनः सम्भवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उच-"इत्तरियाणुवसग्गा आयंकावेयणा य न हवंति। आवकहियाणभइया" इति ॥(पं. १५२६) 'सुहमं तह संपरायं चेति 'तथे त्यानन्तर्यगाथाभङ्गभयाद् व्यवहितस्योपन्यासः, सूक्ष्ममित्यनु स्वारोऽप्यलाक्षणिकः, सूक्ष्मसम्परायं चतुर्थ चारित्रं,तत्र संपर्येति संसारमनेनेति सम्परायः-कषायोदयः सूक्ष्मो-लोभांशावशेषः सम्परायो यत्र तत्सूक्ष्मसम्परायं, तच्च द्विषा-विशुममानकं सकिश्यमानकं च, तत्र विशुखमानकंक्षपकश्रेणिमु- पशमश्रेणिं वा समारोहता, सविश्यमानकं तूपशमश्रेणितःप्रच्यवमानस्य, उकंच-"सेटिं विलग्गतो तं विसुज्झमाणं ततोपयंतस्स।तह संकिलिस्समाणं परिणामवसेण विनेयं ॥२॥" (वि.१२७८) तचो अ अहक्खाय'मित्यादि, ततश्च-सूक्ष्म KARKARKल्य १२२॥ Jain Education Intem For Private & Personal use only w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy