SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ REACKAGARCANGACANGALAK. प्रभवति, अथ शास्त्रस्य कथं स्वतो मङ्गलता, उच्यते, निर्जरार्थत्वात् , तथा चात्र प्रयोगः-अधिकृतं शास्त्रं सकलमपि मङ्गलं निर्जरार्थत्वात् तपोवत्, अथ कथमस्य निर्जरार्थतेति चेत्, उच्यते, ज्ञानरूपत्वात् , ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् , उक्तं च-"जं अन्नाणी कम्म खवेइ बहुयाहि वासकोडीहिं । तन्नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥" [यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥१॥] तस्मात् स्थितमेदातत्-शास्त्रस्यादौ मध्येऽवसाने च मङ्गलमुपादेयमिति । | अथ मङ्गलमिति कः शब्दार्थः), उच्यते, 'अगु वगु मगु' इत्यादि दण्डकधातुः, 'उदितः' इति नम्, मजयते अधि-12 गम्यते प्राप्यते इतियावत् हितमनेनेति मङ्गलं "मृदिकन्दिकुण्डिपटिपाटिमणिशकिमंडिकेयमिचञ्चिदेवृशलिकलिकमपलि-18 गुवश्चिचपिवहिदिहिकुहितसृपिशितुसिकुस्यनिद्रमेरल' इत्यलप्रत्ययः, अथवा मझ्यते-प्राप्यते स्वर्गोऽपवर्गो वाऽनेनेति मङ्गः'पुन्नानीति करणे घप्रत्ययः, मङ्गो नाम धर्मः, तथाऽत्र पूर्ववैयाकरणप्रसिद्धेः,तं लाति-आदत्ते इति मङ्गलं, 'आतोऽनुपसर्गा, दहावामः' इति डप्रत्ययः, मङ्गो नाम धर्मः धर्मोपादानहेतुरिति भावः, उक्तं च-'मंगिजरऽधिगम्मइ जेण हियं तेण मंगलं होइ। अहवा मंगो धम्मोतं लाइ तयं समादत्ते ॥१॥" (भा०) अपरे पुनरेवं व्युत्पत्तिमाचक्षते-मडु भूषायां, मण्ड्यते-शास्त्रमलड्रियतेऽनेनेति मङ्गलं पूर्ववदलप्रत्ययः, अथवा 'मन् ज्ञाने' मन्यते-ज्ञायते निश्चीयते विघ्नाभावोऽनेनेति मङ्गलं, यदिवा 'मदै हर्षे'माद्यन्ति-विघ्नाभावेन हृष्यन्ति शिष्या अनेन 'मह पूजायां' वा मह्यते-पूज्यते शास्त्रमनेनेति मङ्गलं,सर्वत्र "विरलोरलक-1 पिंजलयुगलभगल कुन्तलोत्पल कोमलपिङ्गालकाहलादय" इत्यलप्रत्ययो निपातनाच्च विवक्षितरूपनिष्पत्तिः, नैरुकाः पुनरेवं CAKACAKACACAKACAKACKS (भा०) अपरे पुनरेवं व्याधिगम्मइ जेण हियं हर्षे'मा मङ्गलपूर्ववदलप्रत्ययः Jain Education te For Private & Personal use only P a w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy