SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ उपोद्धात- नियुक्ति शुद्धिक ॥१२१॥ CA-CALCHAKRA कम्माण गई तहावि विरियं फलं देह ॥२॥" (पंच. १५०३-४) ध्यानद्वारे धर्मध्यानेन प्रवर्द्धमानेन परिहारिक कल्प परिहारविप्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च-"शाणमिवि नियमेणं पडिवजह है। सोपवहमाणेणं । इयरेसुऽवि झाणेसुं पुषपवन्नो न पडिसिद्धो ॥१॥ एवं च कुसलजोगे उद्दामे तिबकम्मपरिणामो। रोहडेसऽवि भावो, इमस्स पायं निरणुबन्धो ॥२॥" (पंच. १५०५-६) गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसङ्ख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः, पुरुषगणनया जघन्यतःप्रतिपद्यमानाः सप्तविंशतिरुत्कपतः सहनं, पूर्वप्रतिपक्षकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च-"गणतो तिन्नेव गणा जहन्न पडिवत्ति सयस उकोसा । उक्कोस जहन्नेणं सयसोच्चिय पुषपडिवन्ना ॥१॥ सत्तावीस जहन्ना, सहस्समुक्कोसतो य पडिवत्ती। सयसो सहस्ससोवा, पडिवन जहन्न उकोसा ॥२॥” (पंच. १५३४-५) अन्यच्च-यदा पूर्वप्रतिपन्नकल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः| प्राप्यते पृथक्त्वं वा, उक्तं च-"पडिवजमाण भयणाएँ होज एकोऽवि ऊणपक्खेवे । पुवपडिवन्नयावि य, भइया एक्को पहत्तं वा ॥१॥' (पंच. १५३६ ) अभिग्रहद्वारे अभिग्रहाश्चतुर्विधाः, तद्यथा-द्रव्याभिग्रहाःक्षेत्राभिग्रहाःकालाभिग्रहा | भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चय॑न्ते, तत्र परिहारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य R॥१२१॥ कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उक्तं च-"दबाईय अभिग्गह, विचित्तरूवा न होति पुण केई। एयरस जाव कप्पो कप्पोन्चियऽभिग्गहो जेणं ॥१॥ एयंमि गोयराई नियया नियमेण निरववादा यातप्पालणं चिय परं एयस्स विसु For Private & Personal Use Only Jain Education Internat SIw.iainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy