SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ बा.२१ Jain Education Interna परिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवाद्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेदवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे, उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेद इति, उक्तं च- "वेदो पवित्तिकाले इत्थीवज्जो य होइ एगयरो । पुबपडिवन्नगो पुण, होज सवेदो अवेदो वा ॥१॥ (पंचव. १४९७ ) ” कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे, 'ठियकष्पंमि य नियमा' इति वचनात्, तत्र 'आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिकमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥ १ ॥ ( पंच. १५०० ) इत्येवंरूपेषु दशसु स्थानेषु ये स्थिताः | साधवस्तेषां कल्पः स्थितकल्पः, ये पुनः- “ सेज्जायर पिंडंमी चाउज्जामे य पुरिसजेट्टे य । किइकम्मस्स य करणे चत्तारि | अवट्ठिया कप्पा ॥ १ ॥ " । इत्येवंरूपेषु चतुर्ष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोस्थितकल्पः उक्तं च- "ठिय अट्ठितो य कप्पो, आचेलकाइएस ठाणेसु । सबेसु ठिया पढमो चउठिय छसु अट्ठिया बीओ ॥ १ ॥ " ( पंच. १४९९ ) लिङ्गद्वारे नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना | विवक्षितकल्पोचित सामाचार्ययोगात्, लेश्याद्वारे तेजःप्रभृतिकासु उत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं | कल्पं प्रतिपद्यन्ते, पूर्वप्रतिपन्नः पुनः कथञ्चित्सर्वास्वपि लेश्यासु भवति, तत्रापीतरासु अविशुद्धासु लेश्यासु नात्यन्तं सङ्क्लिष्टासु वर्त्तते, तथाभूतासु च तासु वर्त्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकं, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्त्तते, अथ प्रथमत एव कस्मात्प्रवर्त्तते १, उच्यते - कर्मवशात्, उक्तं च- "लेसासु विसुद्धासु य पडिवजइ तीसु न उपण सेसासु । पुबपडिवन्नतो पुण होखा धावि कहंचि ॥ १ ॥ नऽचंतसंकिलिट्ठासु थोवकालं च हंदि इयरासु । चित्ता For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy