________________
उपोद्घातनिर्युक्तिः
॥ १२० ॥
Jain Education Interna
“तुल्ला जहन्नठाणा संजमठाणांण पढमवीयाणं । तत्तो असंखलोगे गंतुं परिहारियाणा ॥ १ ॥ तेवि असंखा लोगा, अविरुद्धा चैव पढमबीयाणं । उवरिंपि ततोऽसंखा संजमठाणा उ दोण्हंपि ॥ २ ॥” (पंच. १५३०-१) तत्र परिहारविशुद्धिक| कल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्त्तमानस्य भवति, न शेत्रेषु यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेपेष्वपि संयमस्थानेषु भवेत्, परिहारविशुद्धिहेतुकल्पसमाप्त्यनन्तरमन्येष्वपि चारित्रेषु सम्भवात् तेष्वपि च वर्त्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात् उक्तं च- "सहाणे पडिवत्ती अन्नेसुवि होज पुत्रपडिवन्नो । तेसुवि बहंतो सो, तीयनयं पप्प वितीए क ॥ १ ॥” (पंच. १५३२) तीर्थद्वारे परिहारविशुद्धिको नियमात्तीर्थे प्रवर्त्तमान एव सति भवति, न तूच्छेदे | नानुपपत्त्यां वा, तदभावे जातिस्मरणादिना, उक्तं च- "तित्थति नियमतो च्चिय होइ सतित्थंमि न उण तदभावे । विग एऽणुप्पन्ने वा जाइस्सरणाइएहिं तु ॥ १ ॥” (पंच. १४९१ ) पर्यायद्वारे पर्यायो द्विधा - गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा- जघन्य उत्कृष्टश्च तत्र गृहस्थ पर्यायो जघन्य एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्ष तो देशोनपूर्व कोटीप्रमाणौ, उक्तं च- "एयरस एस नेओ गिहिपरियातो जहन्न गुणतीसो । जतिपरियानो वीसा दोसुवि उक्कोस देखूणा ॥ १ ॥” (पंच. १४९४ ) आगमद्वारं अपूर्वमागमं स नाधीते, यस्माचं कल्पमधिकृत्योचित योगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायोऽनुस्मरति, आह च - " अप्पुवं नाहिज्जर, आगममेसो पडुच्च तं कप्पं । जमुचियप गहितजोगाराहण तो चैव कयकिच्चो ॥ १॥ पुचाहीयं तु तयं पायं अणुसरह निच्चमेवेसो । एगग्गमणो सबं विस्सोयसिगाइखयहेऊ ॥ २ ॥” (पंच. १४९५-६ ) वेदद्वारे - प्रवृत्तिकाले वेदः पुरुषवे दो वा भवेत् नपुंसकवेदो वा, न खीवेदः, स्त्रियां
For Private & Personal Use Only
परिहारविशुद्धिः
॥ १२० ॥
w.jainelibrary.org