SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ SCRECAGACASSACRACK विदेहतीर्थकरतीर्थेषु भरतैरावतभागिमध्यद्वाविंशतितीर्थकरतीर्थेषु च साधूनामवसेयं, तेषामुपस्थापनाया अभावात, उकंच-15 "सबमिणं सामाइय छेयाइविसेसओ पुणो भिन्नं । अविसेसिय सामाइय ठियमिह सामन्नसन्नाए ॥१॥ सावजजोगविरइचि तत्थ सामाइयं दुहातं चाइचरमावकहतिय पढमं पढमंतिमजिणाणं ॥२॥तित्थेसु अणारोवियवयस्स सेहस्स थेवकालीयं । सेसाणमायकहियं तित्थेसु विदेहयाणं च ॥३॥"(वि.१२६२-४)ननु चेत्वरमपि सामायिकं करोमि भदन्त ! सामायिकं यावजीव' मित्येवं यावदादुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथंन प्रतिज्ञाभङ्गः, आह च-"नणु जावजीवाए इत्तरियंपिगहियं मुयंत त्स होइ पइण्णालोवो,जहावकहियं मुयंतस्स ॥२॥" (वि.१२६५) उच्यते-ननु प्रागेवोक्तं-सर्वमेवेदं चारि त्रमविशेषतःसायिक, सर्वत्रापि सर्वसावद्ययोगविरतिसद्भावात, केवलं छेदादिविशुद्धिविशेषैविशेष्यमाणमर्थतः शब्दान्तहरतश्च नानारवं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारि नावाप्तौनङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्ती, यदि हि प्रव्रज्या परित्यज्यते तहि | तद्भङ्ग अद्यते, न तु तस्यैव विशुद्धिविशेषच्छेदोपस्थापनावाप्ती, उक्तं च-"नणु भणियं सर्व चिय, सामाइयमिणं विसुद्धितो 8 [भिन्नं विजविरइमइयं को वयलोयो विसुद्धीए?॥शाउन्निक्खमतोभंगो जो पुणतंचिय करेइ सुद्धय।सन्नामेत्तविसिटुं सुहुमंपि तिरस को भङ्गो ॥२॥"(वि.१२६६-७)तथा छेदोपस्थापनं भवेत् द्वितीय,तत्र छेदः पूर्वपर्यायस्य उपस्थापनाच महाव्रतेषु वस्मन् चारित्रे तत् छेदोपस्थापन, तच्च द्विधा-सातिचारं निरतिचारं च, तत्र निरतिचारं यत् इत्वरसामायिकवतः शैक्षस्यारो-18 प्यते, तीर्थान्तरसद्धान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामितीर्थ सामतः पञ्चवामधर्मप्रतिपत्तौ,सातिचारं यन्मूलगुण-16 LOCAAAAAAAC-A-NCC Jain Education Intem For Private & Personal use only x wjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy