________________
उपोद्धात- 181 द्वादशविधे-द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये-क्रोधादिरूपे 'क्षपिते' विध्याताग्मितुल्यता नीते 'उपश-18अतिचारनियुक्तिः दामिते' भस्मच्छन्नाग्निकल्पता प्रापिते वाशब्दात् क्षायोपशमिके च-अर्द्धविध्यातज्वलनसमतामुपनीते योगैः-मनोवाकायल- हिःचारिक्षणैः प्रशस्तैहेतुभूतैः, किं-लभ्यते चारित्रलाभः, तत्र क्षयत उपशमतः क्षयोपशमतश्चाद्यानि त्रीणि लभ्यन्ते, सूक्ष्मस.
भेदा: ॥११८॥ म्पराययथाख्यातचारित्रे पुनः क्षयत उपशमतो वा, न तु क्षयोपशमतः, उक्कं च-"खयतो वा समतो वा, खतोवसमतो
११२-१५ व तिणि लमन्ति । सुहमाहक्खायाइं खयतो समतो व नन्नत्तो॥१॥” (वि.१२५७) 'तस्य चारित्रस्य सामान्यरूपस्य, न तु द्वादशविधकषायक्षयादिजन्यस्यैव, विशेषा-भेदा इमे-वक्ष्यमाणाः पञ्च ॥ तानेवाह
सामाइयत्व पढम, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीअं, सुहम तह संपरायं च ॥१४॥ तत्तोय अहक्खायं, खायं सबंमि जीवलोयम्मि । जं चरिऊण सुविहिया, वचंतश्यरामरं ठाणं ॥११५॥ समो रागद्वेषरहितत्वाद् अयो-गमनं समायः, एष चान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात् , समायेन निर्वृत्तं समाये भवं वा सामायिक, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एवं सामायिक, विनयादेराकृतिगणतया विनयादिभ्य' इति स्वार्थे इकण, तच्च सर्वसावधविरतिरूपं, यद्यपि |च सर्वमपि चारित्रमविशेषतः सामायिक तथापि छेदादिविशेषविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथम Smal पुनरविशेषणात् सामान्यशब्द एवावतिष्ठति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्रत्वरं भरतैरावतेषु प्रथमपश्चिमती-14 र्थकरतीर्थेषु अनारोपितमहाबतख शैक्षकस्य विज्ञेयं, यावत्कथिकं प्रव्रज्याप्रतिपचिकालादारभ्याप्राणोपरमात्, तच्च महा
Jain Education Inter
For Private & Personal use only
P
w
.jainelibrary.org