SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 92 4 स्थाण्वारोहणमपरासां च सञ्जातपक्षाणां तस्मादप्युत्पतनमन्यासां स्थाणुबुनेऽवस्थानं कासाश्चित् स्थाणुबुनात प्रत्यवसपे णम्, एवमिह जीवानां कीटिकानां क्षितौ स्वभावगमनमिव यथाप्रवृत्तकरणं, स्थाण्वारोहणसदृशमप्राप्तपूर्ववादपूर्वकरणं,Kil 18| ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम्, अनिवर्तिकरणवलेन मिथ्यादृष्टिगुणस्थानकादुत्लत्य सम्यग्दृष्टि गणस्थानगमनात, स्थाणुबुन्नावस्थानसदृशं ग्रन्थाववस्थानं, स्थाणुबुनादवसर्पणसदृशं ग्रन्थिदेशात्पुनावर्त्तनेन दीर्घकर्मस्थितिकरणम्, उक्तं च-"खितिसाहावियगमणं, थाणूसरणं ततो समुप्पयणं । ठाणं थाणुसिरे वा ओरुहणं वा मुइंगाणं॥१॥अन 'धाणुसिरे वा' इति स्थाणुबुने इति द्रष्टव्यं, बुनप्रदेश एव भूतलसम्बद्धो निमग्नस्थाणुप्रदेशापेक्षया शिर इव शिरो विवक्षितम्, "खितिगमणंपिव पढम थाणूसरणं व करणमप्पुवं । उप्पयणंपिव तत्तो, जीवाणं करणमनियती ॥२॥थाणुव गठिदेसो गंठियसत्तस्स तत्थऽवत्थाणं ओयरणंपिव तत्तो पुणोवि कम्मट्ठितिविवडी॥३॥"(वि०१२०८-२०) अत्र 'थाणव' इति स्थाणुवुनमिवेत्यर्थः । सम्प्रति पुरुषदृष्टान्तः-यथा केचन त्रयः पुरुषाः महानगरयियासव महाटवीं प्रपन्नाः सुदीर्घमध्वानमतिकामन्तः कालातिपातमीरवो भयस्थानमाढौकमानाः शीघ्रतरगतयो गच्छन्तः पुरस्तादुभयतः समुत्खातकरवालपाणी द्वौ तस्करावालोक्य तेषामेकः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः अन्यस्तु तो द्वाप्यतिक्रम्यष्टं नगरमनुप्राप्त इत्येप दृष्टान्तः, अयमुपनयः-इह संसाराटव्यां पुरुषास्त्रयः संसारिणः कल्प्यन्ते, पन्धाः कर्मस्थिति रतिदीर्घा, भयस्थानं ग्रन्थिदेशा, द्वौ तस्करौ रागद्वेषौ, तत्र प्रतीपगामी यो यथाप्रवृत्तिकरणेन ग्रन्धिदेशमासाद्य पुनरनिमा.सू.२० टपरिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयावरुद्धः प्रबलरागद्वेशोदयो प्रन्धिकसत्त्वः, अभिलषितनगरानु CATATAN AIRLAICHIATRIA 4- Jain Education Intema For Private & Personal use only v.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy