________________
सपोदातनियुक्तिः
॥११४॥
बन्धकसत्त्वसंमृतिरूपःप्रत्यक्षत एवोपलभ्यते, तत आगमप्रामाण्यात्संसारदर्शनाचन तथा भूयसामनम्तानां पुद्गलानां ग्रन्थिमाग्रहणं यथा बन्धयोग्यकर्मपुद्गलासम्भवतो बन्धाभावप्रसङ्ग इति, उक्कं च-"आगमसंसारातो, न तहाणंताण महणंातिसंभवः त" (श्राव. ४१) इति, ननु यद्येवं सम्यक्त्वादेरपि प्रतिपादक आगमोवत्तते, "सम्मत्तंमि उलद्धे पलियपुहत्तेण सावतो होई। चरणोवसमखयाणं सागर संखंतरा होति ॥१॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नयरसढिवजएग
भवेणं च सवाई ॥२॥"(वि.१२२२-३) तथा मोक्षोऽपि सम्यक्त्वादिगुणघातिनां कर्मपुद्गलानां सिद्धएव, सम्यक्त्वादि5 गुणानां स्वगतानां स्वसंवेदनतः परगतानां त्वनुमानतो दर्शनात्, ततो आगमतो मोक्षाच्च प्राचीनमेव सूत्रमोघविषयं ।
किं नाम्युपगम्यते , एवं ह्यनिष्टकल्पनापरिहारः पूर्वसूरिकृतव्याख्यानबहुमानं(च) तद्वहुमाने च सर्वज्ञाज्ञाराधनं, तस्मातदेव व्याख्यानं समीचीनमिति घटते प्रन्थिदेशप्राप्तिरिति न कश्चिद्दोषः, उक्तंच-"आगममोक्खाउ न किंचि विसेसविसयतणेण सुत्तस्स । तो जाविहऽसंपची न घडइ.तम्हा अदोसो उ॥१॥" (श्राव.४२) इति भावितः पल्यकदृष्टान्तः, कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति गिरिसरिदुपलदृष्टान्त उच्यते-गिरेः सरिद्विरिसरित्तस्यामुपला:-पाषाणा गिरिसरिदुपलास्तद्वत्, इयमत्र भावना-यथा गिरिसरिदुपला परस्परसन्निकर्षणोपयोगशून्या अपि विचित्राकृतयो जायन्तेएवं यथाप्रवृत्तकरणतो जीवास्तथाविधविचित्रकम्मस्थितिका विचित्रा इति यथाप्रवृत्तकरणतो प्रन्थिदेशप्राप्तिः, उ-- ॥११४॥ "गिरिनइवत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठिइक्खवणमणाभोगतो तस्स ॥१॥ (वि.१२०७) अधना पिपीलिकादृष्टान्तः, पिपीलिका-नाम कीटिका, तासां वितौ गमनं स्वभावतो भवति, कासांचित स्वभावत एव
Tiww.jainelibrary.org
For Private & Personal Use Only
Jain Education Inter