SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ लान्तरे प्रतिदिवसं पुरुषसहस्रदशन वा प्राप्नोति, तदभावे च बन्धामा म जीवहिं जुजति । * एवमेव, ततो न कश्चिदोषः, उकं च-"एयमिह ओघविसयं भणियं सके न एवमेवत्ति । अस्संजतो य एवं पडुच ओस समावं तु ॥ १॥" (श्राव. ३८) अथैतदेवं कथमवसीयते यथेदं सूत्र बाहुल्यविषयं न पुनः सर्व एवासंयत एवमेव । बनातीति, उच्यते, अन्यथा बन्धाभावप्रसङ्गात्, तथाहि-यदि सर्व एवासंयतः सूत्रोक्तप्रकारेण कर्मपुद्गलोपादानमा*दत्ते ततः कालान्तरे प्रतिदिवसं पुरुषसहस्रदशकेन रूप्यकपञ्चकग्रहणे एकरूप्यकमोक्षे च (अर्थ) दिवसत्रयमध्ये लक्षस्य व्यवच्छेद इव सर्वपुद्गलानां जीवग्रहणतोऽभावः प्रामोति, तदभावे च बन्धाभावः, बन्धयोग्यकर्मपुद्गलासम्भवात् , आह च-"पावइ बंधाभावो अन्नहा पोग्गलाणऽभावातो। इयवुहिगहणतो ते सवे जीवेहिं जुजंति ॥१॥" (श्राव. ३९) अथ मन्येथाः-गृहीतपुद्लानामसङ्ख्येयकालादृमवश्यं मोक्षः, पुद्गलानामुत्कर्षतोऽप्यसहाथेयकालस्थितिकत्वात् , ते च मुच्यमानाः प्रतिसमयं सर्वजीवेभ्योऽप्यनन्तगुणाः, ततः कथं पुद्गलानामसम्भवतो बन्धा-oll भावप्रसङ्गः १, उक्तंच-"मोक्खु असंखेजातो, कालातो ते य जं जिएहिंतो। भणियाणंतगुणा खल्लु न एस दोसो ततो जुत्तो ॥१॥" (श्राव. ४०) तदेतदयुक्तम् , मोक्षो हि गृहीतानां कियत्कालातिक्रमे भवति, ग्रहणं त्ववश्यं प्रति समयं प्रतिजीवं च सर्वजीवेभ्योऽनन्तगुणानां, ततः कथं प्राक्प्रसञ्जितदोषानवकाश इति, आह च-"गणमणंताण तीन किं जायइ समएण ता कहमदोसो ?" ॥ (श्राव. ४०॥) इति, अथ ब्रुवीथाः-एवंरूपस्तावदागमो विजृम्भते 'जावणं * एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुम्भइ उदीरइ तं तं भावं परिणमइ ताच सत्तविहबंधए वा अट्ठविहंबंधए वा बिहबंधए वा एगविहबंधए वा, नो चेव णं अबंधए सिया' (व्याख्या. सू.) इति, तथा संसारोऽपि प्रतिसमय C%C4A Jain Educatania For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy