________________
उपोद्घातनियुक्तिः
॥११॥
4%AA%ARA
ते-नप्रामोति,किन्तदित्याह-सामायिकं, किं तदित्याह-चतुर्णा-सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकसर्वश्रुतस्यबाविरतिसामायिकानामेकतरम्-अन्यतमद्, अपिशब्दात् मतिज्ञानावि पन लभते, न केवलमेतानि न लभते, पूर्वप्रतिपनो- योपसामाप्यायुर्वर्जकर्मोत्कृष्टस्थितौन भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्यागेऽपिन भूयो प्रन्थिमुल्लक्ष्योत्कृष्टस्थिती कम्मप्रकृतीब
यिकलामः माति, बंघेण न वोलइ कयाई तिवचनात् ,एष सिद्धान्तिकाभिप्रायः,कर्मप्रन्धिकास्तु भिन्नग्रन्थेरप्युत्कृष्टस्थितिवन्धो भव
१०४-५ तीति प्रतिपन्नाः, आयुषस्तूत्कृष्टस्थितौ वर्तमानः सम्यक्त्वश्रुतसामायिकयोरनुत्तरसुर उपपातकाले पूर्वप्रतिपन्नोन प्रतिपद्यमानकर,पूर्वमवश्यं प्रतिपन्नत्वात,आयुषस्तु जघन्यस्थिती वर्तमानोन पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः,आयुर्जघन्यस्थितिः क्षुलकभवग्रहणप्रमाणा, सा च वनस्पतिषु, न च वनस्पतिषु सम्यक्त्वस्यापि पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकर, सावादनसम्यक्त्वसहितस्यापि तेष्वनुत्पादात्, 'उभयाभावो पुढवाइएसु' इति वचनात, प्रकृतीनां चोत्कृष्टतरभेदभिन्ना स्थितिरियं-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां उत्कृष्टा स्थितिविंशत्सागरोपमकोटीकोव्यः सप्ततिर्मोहनीयस्य नामगोत्रयोविंशतिःत्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्येति, जघन्या तु द्वादश मुहर्ता वेदनीयस्य नामगोत्रयोरष्टौ शेषाणामन्तर्मुहूर्तमिति, उक्तंच-"वीसमयरोवमाणं कोडाकोडीउनामगोयाणं । सयरी मोहस्स ठिई सेसाणं तीस उक्कोसा ॥१॥आउस्स सागराई तेत्तीसं अवरतो मुहत्तंतो। अढाउनामागोए वेयणिए बारसमुहुत्ता॥२॥"(वि.११८७-८)नन्वेताः कर्मप्रकृतयः
॥११॥ किं युगपदेवोत्कृष्टां स्थितिमासादयन्ति उत एकस्यामुत्कृष्टस्थितिमापन्नायां सत्यामन्या अपि नियमत उत्कृष्टस्थितयो जायन्ते, आहोश्चिदन्यथा वैचित्र्यमिति, उच्यते, अन्यथा वैचित्र्य, तवाहि-सोहनीयस्योत्कृष्टायां स्थितौ शेषाणा
Jain Education Inter
For Private & Personal use only
Paw.jainelibrary.org