SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ यथा खरश्चन्दनभारवाही सन् भारस भागी-चन्दनकाठमारमुदहन तजनितश्रमादिकष्टभागी, न तु चन्दनस्यचन्दनरसक्रियमाणविलेपनादेर्भागी, एवमेव, खुशब्दोऽवधारणे, ज्ञानी चरणेन हीनः सन् ज्ञानस्य-ज्ञानपठनपरावर्तनचिन्तनादिजन्यक्केशपरम्परकस्य भागी, नतु सुदेवत्वमुमानुषत्वसिद्धिलक्षणावाः सुगतेः, उक्कं च-"नहि नाणं विफलं चिय किलेसफलयंपिचरणरहियस्स।निष्फलपरिवहणातो चंदणमारोखरस्सेव ॥१॥" (वि०११५७) सम्प्रति माभूद्विनेयस्य एकान्तेनैव ज्ञानेऽनादरः क्रियायां च तच्छ्न्यायां पक्षपात इति द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयति हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दडो, घावमाणो य अंघओ॥११॥ अत्राक्षरार्थः प्रतीत एव, भावार्थः तदुदाहरणादवसेयः, तच्चेदम्-एगम्मि महानगरे पलीवणं संवुत्तं, तंमि य अणाहा दुवे जणा, तंजहा-पंगुलो अंधलोय, ते यनगरलोएजलणभयसमुन्भंतलोयणे पलायमाणे संते पंगुलतो गमणकिरियावियलो जाणतोवि पलायणमग्गं कमागएण अगणिणा दहो, अंघोऽवि गमणकिरियाजुचो पलायणमग्गमजाणतो तुरियं जलणाभिमुहं चेव गंतुं पयहो, ततो अगणिभरियाए खाणीए पडितो, दहो य, एष दृष्टान्तः, अयमर्थोपनयः-ज्ञान्यपि क्रियारहितो न कांग्नेः पलायितुं समर्थः, नापीतरः समर्थों, ज्ञानविकलत्वात्, अत्र प्रयोगो-ज्ञानमेव विशिष्टफलसाधकं न भवति, सस्क्रियायोगशून्यत्वात्, नगरदाहे पॉलपलायनविज्ञानवत्, नापि क्रियेव विशिष्टफलप्रसाधिका सज्ज्ञानरहितलात्, नगरदाह एवान्धस्य पलायनक्रियावत्, नन्वेवं समुदितयोरपिज्ञानक्रिययोनिर्वाणप्रसाधकसामानुपपत्तिः, प्रत्येकमभावात्, सिकतालवत्, आहर-"पत्यमभावाओ, निवाणं समुदियासुविन जुत्तंनाणकिरियासु वोत्तुं सिक-/ म. ९ ___JainEducation Intemator For Private & Personal use only vidow.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy