SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ उपोद्धात- निर्युतिः ॥१०॥ सक 994-964GEANCHAR तासमुदायतेल्लं व ॥१॥(वि.११६३)" नैष दोषः, समुदायसामर्थ्यस्य प्रत्यक्षसिद्धत्वात्,तपाहि-ज्ञानक्रियाभ्यां कटादिकार्य- जानकि सिद्धय उपलभ्यन्ते एव, नतु सिकतासु तैलं,न च दृष्टमपहोतुं शक्यते, एवमाभ्यामदृष्ट कार्यसिद्धिरप्यविरुद्धेति न कश्चि-याभ्याक ४ दोषः, किञ्च-न सर्वथैवानयोः प्रत्येकं निर्वाणप्रसाधकसामर्थ्यायोगः, देशोपकारित्वाभ्युपगमात्, तथा हि तदेव देशोप कारित्वं समुदाये समग्रत्वादिष्टफलप्रसाधकं भवति, केवलं तु सामग्रीविकलतयेतरसापेक्षत्वादसाधकमिति केवलयोः||१०१-२ सामर्थ्यायोगः, उक्कं च-"वीसुं न सबह चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समुदायंमि संपण्णा 8॥ १॥ (वि.११६५) एतदेवाह संजोगसिद्धीइ फलं वयंति, नहु एगचकेण रहो पयाह । अंधो य पंगू य वणे समिचा, ते संपउत्ता नगरं पविट्ठा ॥१०॥ ज्ञानक्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलं वदन्ति-व्याचक्षते भगवन्तस्तीर्थकराः, न हि लोकेऽप्येकचक्रेण रमः प्रवर्तते, एवमन्यदपि सामग्रीजन्यं कार्य सर्वमवगन्तव्यम् , अत्रैव दृष्टान्तमाह-अन्धश्च पङ्गश्च वने समेत्यमिलित्वा तौ सम्प्रयुक्तो नगरं प्रविष्टौ, समेत्येत्युक्तेऽपि तौ सम्प्रयुक्ताविति पुनरभिधानमात्यन्तिकसम्प्रयोगप्रदर्शनार्थम् , अत्र उदाहरणं-एगम्मि रण्णे रायभएण नगरातो उबसिय लोगो ठिओ, पुणोवि धाडिभएण पवहणाणि उझिया पलातो, तत्थ दुवे अणाहा उझिया, गयाए धाडीए लोगग्गिणा वायपलीविएण वणदवो लग्गो, तेय भीया, तत्थ अंधो। छुट्टकच्छो अयाणचणतो अग्गिसंमुहं चेव पलायइ, ततो पंगुणा भणियं-मा इतो नास, जत्तो इतो चेव अग्गी, तेण। ॥१०९१ Urjainelibrary.org Jain Education For Private & Personal use only temational
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy