SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ चरणोप उपोदातनियुक्तिः ९७-२०० ॥१०८॥ L+4-0%A4%AEKC+%AC तत आह-चरणगुणैः विविधम्-अनेकप्रकारं प्रकर्षण हीनश्चरणगुणविहीणः, ततः सुबहपि जानन निमजति, अथवा निश्चयनयदर्शनेनासावयज्ञ एव, ज्ञानफलशून्यत्वाद्, अतो निमज्जतीति प्रकृतमेवार्थ समर्थयमान आह सुषहुंपि सुयमहीयं किं काही चरणविप्पहीणस्स ? । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥९८॥ | सुबहपि श्रुतमधीतं चरणविप्रहीणस्य निश्चयतोऽज्ञानमेव, तत्फलाभावात् , ततस्तत्सदपि किं करिष्यति !, न किञ्चि|दपि, अकिञ्चित्करमेवेति भावः, अत्रैव दृष्टान्तमाह-अन्धस्य यथा दीपशतसहस्रकोव्यपि, प्रदीवानां दीपानां शतसहवाणि तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि, आह च भाष्यकृत्-"संतंपि तमण्णाणं नाणफलाभावओसुबहुयपि । सकिरियापरिहीणं, अंधस्स पदीवकोडीवि ॥१॥" व्यतिरेकमाह| अप्पंपि मुयमहीयं पगासयं होइ चरणजुत्तस्स । एकोऽवि जह पईवो, सचक्खुयस्सा पयासेइ॥ ९९ ॥ __ अल्पमपि श्रुतमधीतं चरणयुक्तस्य ' सावद्येतरयोगनिवृत्तिपरिणामरूपचरणलक्षणचक्षुष्मतः प्रकाशकं भवति-हेयोपादेयार्थप्राप्तिपरिहारप्रदर्शकमुपजायते, चरणानुगतयथावस्थितशुद्धपरिणामरूपचक्षुरुपेतत्त्वाद्, तत्रैव दृष्टान्तमाह-एकोऽपि यथा प्रदीपः सचक्षुष्कस्य प्रकाशयति ॥ आह-नन्वित्थं सति चरणरहितानां ज्ञानसम्पत् सुगतिफलापेक्ष या निरर्थिका प्रामोति, सत्यमेवमेतत्, इष्यते एव निरर्थिका, यत आह जहा खरो चंदणभारवाही, भारस्स भागी नहुचंदणस्स। एवं खु नाणी धरणेण हीणो, नाणस्स भागी नहु सुग्गईए ॥१०॥ Jain Education Inter For Private & Personal use only w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy