SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ *A4%AARAKol वयण पवयणमिह सुयनाणं कयं सह होज । पवयणमहवा संघो, गहिति तयणुग्गट्ठाए ॥६॥ (वि. )" प्रयोजनान्तरं प्रतिपिपादयिषुरिदमाह घेत्तुं च सुहं सुहगणणधारणा दा पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं ॥११॥ इह मुत्कलं भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव सर्वात्मना प्रहीतुं न शक्यते, प्रथितं तु ६. सूत्रीकृतं सत् ग्रहीतुं आदातुं सुखं भवति, सुखेन ग्रहीतं प्रभूतमपि शक्यते इति भावः, इयमत्र भावना-पदवाक्यप्रक रणाध्यायोद्देशाध्ययनप्राभृतवस्तुपल्लवादिनियतक्रमव्यवस्थापितं जिनवचनमेतावदस्य गृहीतमेतावच्च पुरस्ताद् ग्रहीतव्यमिति विवक्षया प्रवर्द्धमानेनोत्साहन यलत एव ग्रहीतं शक्यते. तथागुणनं धारणंच गुणनधारणे ते अपि ग्रथिते सति सुख भवतः, तत्र गुणन-परावत्तेनं धारणा त्वविस्मृतिः, तथा दातं शिष्येभ्यः प्रष्टुं च संशयापनोदार्थ गुरुपादमूले सुर्ख भवति, सुखेन प्रश्नः शिष्येभ्यश्चातिसर्जनं कर्त शक्यत इति भावः, एतैरनन्तरोक्तैः कारणः जीयन्त इात जावितक, श्रुतस्योजीवनमिदमिति, किमुकं भवति ?-जीवितं जीवनरूपं न कदाचिद् व्यवच्छेदमुपयाति तथा श्रुतमप्यव्यवच्छि. |त्तिनयाभिप्रायतो न कदाचिद् व्यवच्छिद्यते, ततो जीवितमिव जीवितं-सदाऽवस्थान द्वादशाङ्गस्य स्यादित्येवमर्थ कृतं | प्रथितं गणधरैः, अथवा न सुखादिकारणेभ्य एव, किंतहि ? 'जीयंति'त्ति जीवितं-मर्यादा गणधराणामिदं जीवितम्-इयं । ४ामयोदा तन्नामकर्मोदयतस्तत्स्वभावतया कर्त्तव्यमेव श्रुतविरचनमिति तैः सूत्रं अथितम्, अथवा जीयन्त इति जीतम् आच-121 |रितं कल्प इत्येकोऽर्थः, ततः सर्वेषां गणभृतामिदं जीवितम-अयं कल्पो यथा सन्दर्भणीयं तीर्थकरवचनमिति तैः कृतं, Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy