SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपोद्धात- एवं योग्यान् विबोधयन् अयोग्याँश्चाविबोधयन् नातज्ज्ञो नवा रागद्वेषवान् भगवान् , उक्तंच-" सझं तिगिच्छमाणो, नियुक्तिनियुक्तिः रोगं रागी न भण्णए वेजो । मुणमाणो य असझं निसेहयतो जह अदोसो ॥१॥ तह भवकम्मरोग, नासंतो स्वरूपं ८८ रागवं न जिणवेजो।नय दोसी अभबासज्झकम्मरोग निसेहंतो॥२॥ मोत्तुमजोग्ग जोग्गे, दलिए रूवं करेइ रूयारो। सूत्ररचना ॥१०॥ न य रागद्दोसिल्लो, तहेव जोग्गे विवोहंतो ॥ ३ ॥ (वि. )" द्वितीयगाथाव्याख्या-तां ज्ञानकुसुमवृष्टिं बुद्धिमयेन- ८९-९० है बुद्ध्यात्मकेन पटेन गणधराः-प्रागुक्तस्वरूपा गौतमादयो ग्रहीतुम्-आदातुं निरवशेषां -सम्पूर्णा, गणभृतां बीजा-|| दिबुद्धित्वात्, किं कुर्वन्तीत्यत आह-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभा|षितानि कुसुमकल्पानि प्रश्नन्ति, विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तमादौ वा वचनं प्रवचनं -द्वादशाङ्गं गणिपिटकं तदर्थ, कथमिदं प्रवचनं भवेदित्येवमर्थमिति वा, यदिवा प्रवक्तीति प्रवचनम्, बहुलवचनात् कतर्यन, सङ्घस्तदर्थमिति, तथा चायमेवार्थों भाष्यकारेणापि पोषितः,-" तुंगं विउलक्खधं सातिसयो कप्परुक्खमारूढो । पजत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥१॥ कुसुमस्थिभूमिविट्ठियपुरिसपसारियपडेसु पक्खिवइ । गंथंति तेऽवि घेत्तुं सेसजणाणुग्गवाए ॥२॥ लोगवणसंडमझे, चोत्तीसाइसयसंपदोवेतो। तवनियमनाणमइयं स ॥१०॥ कप्परुक्खं समारूढो ॥३॥ पजत्तमाणकुसुमो, ताई छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवह॥४॥तं नाणकुसुमवुद्धिं घेत्तुं बीयाइबुद्धयो सवं। गंथंति पवयणटा माला इव चित्तकुसुमाणं ॥५॥ पगयं WUGARCANKAR For Private & Personal Use Only 8 w.jainelibrary.org Jain Education in
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy